________________
प्रस्तावना
कलस्वरूपमतिसूक्ष्मेक्षिकया विवृतं यदर्शनमात्रेण सर्वशमूलत्वमस्यैवैकस्य दर्शनस्य परीक्ष्यते परीक्षकैः । कर्मप्रकृतिः
कर्मसाहित्यम्
___ श्रीकर्मप्रन्यादयोऽनेके ग्रन्थाः सटीकास्सन्ति श्रीसनातनजैनश्वेताम्बरमूर्तिपूजककर्मसाहित्ये। अनेन प्रन्थेन तु कलशायितं तत्र । ॥३॥ कर्मग्रन्थपठनानन्तरं य अमुं ग्रन्थं पठन्ति गीतार्थगुरुनिश्रया तेषां ज्ञानं तद्विषये त्रुटिरहितं संपूर्ण भवतीत्यस्माकमनुभवः। श्वेताम्ब
रसाहित्यमनुसृत्येतरसाहित्यसर्जनवदागमविच्छेदं मन्यमानैदिगम्बराचार्यैः कषितं कर्मसाहित्यं कियवर्तते, परं कतिपयजल्पान्वजित्वा शपथAN ग्रहणापेक्षमप्येतद्वात्रिंशन्मूलसूत्राणि मन्यमानानां स्थानकवासिनां पावें तु न विद्यते किश्चित् । ।
वैशिष्टयम्
मूलटीकासु वैशिष्ट्याभिधानं न किञ्चिदौचित्यमावहति । इयदेव विज्ञप्यते यत्सूत्रकारैः सूचनन्यायेन सूत्रितं तच्चूर्णिकारैः स्पर्शनन्यायेन स्पर्शितं, स्पर्शितं सन्मलयगिरिपादेरुद्घाटनन्यायेनोद्घाटितं. उदघाटित सदुपाध्यायपादेविवेचनन्यायेन विवेचितम् । श्रीशतकसप्ततिकापञ्चसंप्रदायनुसारेणाष्टकर्मोत्तरप्रकृतीनामनेके मेदाः, बन्धनकरणादिषु स्वामित्वसाधादिप्ररूपणाः, वन्धोदयाद्याश्रित्य भूयस्कारा. दयः, तत्स्थानानि, संवेधधैवं तत्तदुपयोगिनः सर्वे अपि विषया विवेचितास्तैः शासनप्रभावकैः, न शेषितं केवलिसमुद्घातस्वरूपं क्षपकश्रेणिस्वरूपमपि।
आयोजिका____ समुद्धातं च ते केवलिनो गच्छन्ति येषां वेदनीयादि कर्म आयुषः सकाशादधिकतरं भवति, नान्ये । आयोजिकाकरणं त्वेतवत्सर्वे केव| लिनः कुर्वन्त्येव । आवश्यककरणादीनि चैतस्यापरनामानि। तथाचोक्तं श्रीप्रज्ञापनायामपि। कर्मणामासमन्ताद्योजनार्थे तत्क्षयसम्मुखीभवनार्थमात्मानं प्रति मोक्षस्याभिमुखीकरणार्थमात्मानं मोक्षं प्रत्युपयोजनार्थ वाऽऽयोजिकाकरणं क्रियते, समुद्घातं चातुल्यकर्मणां समीकरणार्थ
maapawan2
॥३॥