SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीनिशीथचूादिचूर्णिग्रन्था अनेके तैः पूज्यपादेविंशदाः परमोपकारिणष्टीकामार्गप्रदर्शकाच निर्मिताः सन्ति । समर्थटीकाकृत्त्वेन संस्कृत भाषायां श्रीमलयगिरिपादैः श्रीबृहत्कल्पव्यवहारादिसूत्राणामन्य अनेके टीकाग्रन्था अतिविशदतया रचिता निभाल्यन्ते । मूलग्रन्थाः स्वोपक्षग्रन्था वा तैः कृता न शायन्ते । श्रीयशोविजयपादानां गुरुतत्त्वविनिश्चय-उपदेशरहस्य-शास्त्रवार्तासमुच्चयादिकृतयो मूलग्रन्थत्वेन स्वोपज्ञग्रन्थत्वेन स्वतन्त्रटीकाग्रन्थत्वेन च संस्कृतप्राकृतभाषायामनेका उपलभ्यन्ते । विभागेनोपदर्शयितुं नास्त्यत्र स्थानमिति शोचामो वयम् । अन्यटीकाभावः नास्त्यस्याः कर्मप्रकृतेरुपर्येतत्टीकात्रयादन्या काचित्प्राचीनार्वाचीना वा टीकेत्येतत्टीकाकर्तृणां प्रारम्भश्लोकपठनेनानुमीयते । चेत्स्यातहिं स्वपुरोवर्तिनी चूादिटीकोल्लेखवदुलेख पतस्या अपि कृतः स्यात्तत्र तत्र । पताहग्गहनातिन्द्रियार्थग्रन्थस्य यतश्चणिः प्रथमा व्याख्या|त्रीत्यतः पूज्यपादैरुभयटीकाकृद्भिः-'विशेषगुणाधायिका-प्रदीपिका'-इत्यादिरूपेणैतस्या योग्य पव गुणो गीतः। श्लोकप्रमाणम्I पतासां तिरुणां मध्ये चूर्णेः लोकप्रमाण सप्तसहस्रं मलयगिरीयाया अष्टसहनमुपाध्यायीयायाश्च त्रयोदशसहस्रप्रमाणं ग्रन्थाग्रं प्रायेशणोच्यते तज्जैः। विषयः विषयश्चास्य ग्रन्थस्य ग्रन्थकारेण प्रथमगाथायामेव “कम्मट्ठगस्स करणट्ठगुदयसंताणि वोच्छामी"त्युत्तरार्धनाभिहितः। अष्टकर्मणां बन्धसंक्रमादिहेतुभूतस्य बन्धनसंक्रमणादिकरणाष्टकस्योदयसत्तयोश्च स्वरूपमन्यत्रासुलभं व्यक्तीकरिष्यत अस्मिन्निति भावार्थः । "ईश्वरमाये"त्युक्त्वान्यदर्शनिभिर्यत्र करौ संयोजितौ . तत्र जैनदर्शनेनातिन्द्रियज्ञानगम्यस्य जगबैचित्र्यानन्यथासिद्धहेतोः कर्मणोऽवि-10 MORADODGC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy