________________
A SUA ANA
गृह्णाति जीवः, 'सर्वात्मना ' सर्वेरेवात्मप्रदेशैः, एकैकस्कन्धग्रहणं प्रति सर्वजीवप्रदेशानामनन्तरपरम्परतया व्याप्रियमाणत्वाद् इति ॥ २१ ॥
(उ० ) – अथ तान् पुद्गलान् जीवो देशेन गृह्णाति सर्वात्मना वेति प्रश्नावकाशे सत्याह- इह जीवः स्वप्रदेशावगाढमेव दलिकं गृह्णाति, न त्वनन्तरपरम्परप्रदेशावगाढम् । इत्येकस्मिन् जीवप्रदेशे यदवगाढं ग्रहणद्रव्यं तदेकमपि सर्वात्मना सर्वैरेवात्मप्रदेशैर्गृह्णाति । जीव प्रदेशानां सर्वेषामपि शृङ्खलावयवानामिव परस्परं सम्बन्धविशेषादेकस्मिन् प्रदेशे स्वक्षेत्रावगाढग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाणे सर्वेषामप्यनन्तरपरम्परतया तद्ग्रहणव्यापारसंभवाद्धस्ताग्रेण गृह्यमाणे घटादाविव मणिबन्धकूर्परांसाद्यवयवानां । तथा " सव्वत्थ वा वित्ति-सर्वेष्वपिजीवप्रदेशेषु येऽवगाढा ग्रहणप्रायोग्याः स्कन्धास्तानपि सर्वान् गृह्णाति जीवः सर्वात्मना एकैकप्रदेशस्थ स्कन्धग्रहणे सर्वव्यापारसिद्धौ सर्वत्र सर्वव्यापारस्यं न्यायप्राप्तत्वात् ॥ २१ ॥
दार्णि बहिरोबभा विस्ससापरिणामोपचिता हेट्ठा भणिता ते णेहगुणेण अण्णमण्णबद्धा । तेसिं हवि सेसेणं बद्धा फडुगाणं परूवणा णेहपच्चयफड्डुगपरूवणा । तदणंतरं णामपच्चयफडगपरूवणा । सरीरणामकम्मस्स उदरणं परोप्परं बद्धाणं पोग्गलाणं फड्डगपरूवणा णामपच्चयफड्डगपरूवणा । तदणंतरं पओगपच्चयफडुगस्स परूवणा । पओगपच्चयफड्डगस्स परूवणा णाम वीरितकारणत्ताए चेद्वंतस्स कज्जाभासातिणा विसमवीरितप्परिणामबद्धाणं जीवप्पदेसाणं परूवणा पयोगपच्चयफड्डगपरूवणा । एते तिष्णि वि बंधणा परिवाडीए भण्णतिहपच्चय फड्डुगमेगं अविभागवग्गणा णंता । हस्सेण बहू बद्धा असंखलोगे दुगुणहीणा ॥२२॥ (०)- 'हपच्चय'त्ति - हणिमित्तं फडगं णाम एगेगरूवेणं वड्ढिताणं वग्गणाणं समुदाओ 'फड्डग' त्ति- एगमेव
C