________________
| इयाणि परिणामालंबणगहणेण घेप्पमाणो पोग्गले किं देसेण गिण्हति सम्वेण गिहितित्ति तण्णिरूवणत्थं कर्मप्रकृतिः। भण्णति
बन्धनएगमवि गहणदव्वं सव्वप्पणयाइ जीवदेसम्मि । सव्वप्पणया सव्वत्थ वा वि सव्वे गहणखंधे ॥२१॥ करणे ॥५३॥
वर्गणाप्र(०)'एगमवित्ति-जइवि एग दव्वं गेण्हतितं पि 'सव्वप्पणयाए'त्ति-सव्वेहिं जीवपदेसेहिं गेण्हति। जेण
रूपणा.. २ सब्वे जीवप्पदेसा परोप्परं संबंधेण संबद्धा । जहाय हत्थेण बाहिरदव्वं गेण्हमाणस्स परोप्परं संबंधत्तातो सब्वे
जीवप्पदेसा उवगारे वदंति एवं गहणजोग्गं दव्वं सवप्पणताए गेण्हति । 'सव्वत्थ वा वित्ति-सव्वजीवप्पदेसे|| सु ठितं गेण्हति । 'सब्वे गहणखंधेत्ति-सब्वे गहणजोग्गा खंधा गेण्हइ जीवो ॥२१॥ ___ (मलय०) इह योगैस्तदनुरूपपुद्गलस्कन्धान गृहीत्वा शरीरादिरूपतया परिणमयतीत्युक्तम्, तत्र तान् पुद्गलान् किं जीवो देशेन || गृहाति उत सर्वात्मनेत्येवं प्रश्नावकाशमाशयोत्तरं वितितीर्घगह-'एग' त्ति । इह जीवः स्वप्रदेशावगाढमेव कर्मदलिकं गृह्णाति, न त्वनन्तरपरम्परप्रदेशावगाढम् । तत्रेकस्मिन् 'जीवदेशे'-जीवप्रदेशे यदवगाढं'ग्रहणद्रव्यं'-ग्रहणप्रायोग्यं दलिकं तदेकमपि गृह्णाति । सव्वप्पणयाए'त्ति-सर्वात्मना गृह्णाति सवैरेवात्मप्रदेशैहातीत्यर्थः । जीवप्रदेशानां सर्वेषामपि शृङ्खलावयवानामिव परस्परं संबंधविशेषभावात् । तथाहि-एकस्मिन् जीवप्रदेशे स्वक्षेत्रावगाढग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाणे सर्वेऽप्यात्मप्रदेशा अनन्तरपरम्परतया तद्रव्यग्रहणाय व्याप्रियन्ते। यथा हस्ताग्रेण कस्मिंश्चिद् बाह्ये घटादिके गृह्यमाणे मणिबन्धकूर्परांसादयोऽपि तद् ग्रहणायानन्तरपरम्परतया व्याप्रियन्ते। तथा 'सव्वत्थ वा वित्ति-सर्वत्रापि सर्वेष्वपि जीवप्रदेशेषु येऽवगाढा ग्रहणप्रायोग्याः स्कन्धाः तानपि ग्रहणप्रायोग्यान् स्कन्धान् सर्वान्
CROSSIONSIDOS
ra