SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ पवर्तना बालिकामात्रस्थितिगतान्येव स्पर्धकानि । कियान् पुनरुत्कृष्टो निक्षेपविषय इति चेद् ,उच्यते-बन्धावलिकायामतीतायां समयाधिकावलि-ics कर्मप्रकृतिः १६ काबाधागतानि स्पर्धकानि व्यतिरिच्य शेषाणि सर्वाण्यपि निक्षेपविषयः । तथाहि-अबाधागतानि स्पर्धकानि नोद्वर्त्यन्ते । उद्वर्त्य- उद्वर्तनाऽ मानानि च समयमात्रस्थितिगतानि स्पर्धकानि न तत्रैव निक्षिपति । आवलिकामात्रगतानि त्वतीत्थापना । ततो बन्धावलिकायामतीतायां समयाधिकावलिकागतानि अबाधागतानि च स्पर्धकानि व्यतिरिच्य शेषाणि सर्वाणि निक्षेपविषयः । संप्रत्यत्रैवाल्पबहुत्वमु करणे । १७च्यते-तत्र सर्वस्तोको जघन्यनिक्षेपः,तस्यावलिकासत्कासंख्येयभागगतस्पर्धकमात्रत्वात् । ततोऽतीत्थापनाऽनन्तगुणा, निक्षेपविषयस्प-१६ धकेभ्य आवलिकामात्रस्थितिगतानां स्पर्धकानामनन्तगुणत्वात् । एवं सर्वत्राप्यनन्तगुणता स्पर्धकापेक्षया द्रष्टव्या । तत उत्कृष्टो निक्षे- | पोऽनन्तगुणः । ततोऽपि सर्वोऽनुभागो विशेषाधिकः । तदेवमुक्तानुभागोद्वर्तना । संप्रत्यनुभागापवर्तनामतिदेशेनाह-एवं 'ओव्वट्टणाईओ' । एवमुद्वर्तनाप्रकारेणापवर्तनाप्यनुभागविषया वक्तव्या, केरलमादित आरभ्य । तद्यथा-प्रथमं स्पर्धकं नापवर्त्यते, नापि द्वितीयम् , नापि तृतीयम् । एवं तावद्वाच्यं यावदुदयावलिकामात्रस्थितिगतानि स्पर्धकानि भवन्ति । तेभ्य उपरितनानि तु स्पर्धकान्यप| वर्त्यन्ते । तत्र यदोदयावलिकात उपरि समयमात्रस्थितिगतानि स्पर्धकान्यपवर्तयति तदा समयोनावलिकात्रिभागद्यगतानि स्पर्ध कान्यतिक्रम्याधस्तनेष्वावलिकासत्कसमयाधिकत्रिभागगतेषु स्पर्धकेषु निक्षिपति । यदा तूदयावलिकाया उपरि द्वितीयसमयमात्रस्थिति| गतानि स्पर्धकान्यपवर्तयति तदा प्रागुक्ताऽतीत्थापना समयोनावलिकात्रिभागदयप्रमाणा समयमात्रस्थितिगतैः स्पर्धकैरधिकावगन्तव्या। निक्षेपस्तु तावन्मात्र एव । एवं समयसमयवृद्धयाऽतीत्थापना तावद् वृद्धिमुपनेतव्या यावदावलिका परिपूर्णा भवति । ततः परमतीत्थापना सर्वत्रापि तावन्मात्रैव, निक्षेपस्तु वर्धते । एवं नियाघाते सति द्रष्टव्यम् । व्याघाते पुनः अनुभागकण्डक समयमात्रस्थितिग-1
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy