________________
Fasi
12% जति।[ततो अवहितातित्थावणा। उवरिहत्ती उस्सति। अवहिततित्थावणाए उवारहुत्ताए उक्कस्समाणाएन
क्खेवो वति अतित्थावणा तावुकस्सति जाव अणंता फडूगासेसत्ति। एवं णिवाघाते। वाघाते-अणुभागकंडगं | जहा द्वित्तीए तहा भाणितव्वं । एत्थअप्पाबहुगं-सव्वत्थोवं पदेसगुणहाणिहाणंतरं। जहण्णओ णिक्वेवो अणंत| गुणो । जहण्णिता अतित्थावणा अणंतगुणा। उक्कस्सियतित्थावणा अणंतगुणा । उक्कस्सगं अणुभागखण्डं विसेसाहियं । उक्कोसो णिक्खवो विसेसाहिओ। सब्बो विसेसाहिओ ॥७॥
(मलय०) तदेवमुक्ते स्थित्युद्वर्तनापवर्तने, संप्रत्यनुभागोद्वर्तनापवर्तने वाच्ये । तत्र प्रथमतोऽनुभागोद्वर्तनामाह-'चरम'ति । चरमं! स्पर्धक नोद्वत्यते, नापि द्विचरमम् , एवं तावद्वाच्यं यावच्चरमात्म्पर्धकादधोऽनन्तानि स्पर्धकानि । इदमत्र तात्पर्यम्-यो जघन्यो निक्षेप | आवलिकाया असंख्येयभागः सर्वोपरितनो या च तस्याध आवलिकामात्रातीत्थापना तत्स्थितिस्थानगतानि स्पर्धकानि सर्वाण्यपि नोद्वर्त्यन्ते किंतु तेभ्योऽवष्टक्य-अधस्तादवतीर्य यानि स्पर्धकानि समयमात्रस्थितिगतानि तान्युद्वर्तयति । तानि चोद्वावलिकामात्र| स्थितिगतानि अनन्तानि स्पर्धकान्यतिक्रम्योपरितनेष्वेवावलिकासत्कासंख्येयभागमात्रगतेषु स्पर्धकेषु निक्षिपति । यदा पुनरधोऽवतीर्य द्वितीयसमयमात्रस्थितिगतानि स्पर्धकान्युद्वर्तयति तदावलिकामात्रस्थितिगतानि स्पर्धकान्यतिक्रम्योपरितनेषु समयाधिकावलिकासत्कासंख्येयभागमात्रगतेषु स्पर्धकेषु निक्षिपति । एवं यथा यथाऽधोऽवतरति तथा तथा निक्षेपो वर्धते । अतीत्थापना पुनः सर्वत्रापि आव-|
१ अस्य कोष्ठान्तर्गस्य पाठस्य स्थाने एषः पाठः समीचीनः प्रतीयते-"उवरिहुत्ती उक्कसति । अतित्थावणा वड्ढति जाव अणंता फडगा । ततो अवठितातित्थावणा । अवठितअतित्थावणाए उवरिहुत्तीए उक्कस्समाणीए निक्खेवो वइढति जाव अणंता फडगा सेसत्ति।"
POSEDGE
O SSION