________________
उद्वर्तनाऽपवर्तना करणे ।
इदाणिं अणुभागउव्वद्दणा(ओवट्टणा)उ भण्णंति । तत्थ धुरं उवदृणा भण्णतिकर्मप्रकृतिः चरमं णोव्वहिजइ जावाणंताणि फडगाणि तओ। उस्सक्किय उक्कड्ढइ एवं ओवट्टणाईओ ॥७॥ ||१५२||
(चू०)–'चरमं नोव्वट्टिजइ जावाणंताणि फडगाणि'त्ति । चरिमं फडगं ण उव्वहिन्नति,(बि)चरिमं पि फडगं शण उव्वहिजइ । एवं जाव अणंताणि फडगाणि चरिमफडगातो ण उव्वहिज्जंति । एतेसिं पमाणं जत्तिया जह|पणाए अतित्थावणाए जहण्णए यणिक्खेवे फडूगा एतियाणि फडूगाणि चरिमफगातो ण उव्वहिजंति । ततो | 'उस्सक्किय उक्कड्डइ' चरिमफडुगातो अणंताणि फडगाणि उस्सक्कित्तु 'उक्कड्डति'-उव्वदे॒ति । जंतं फड्गं उव्वदे॒ति |तं अणंताणि फडगाणि अतित्थावेत्तु अणंतेसु फडगेसु णिक्खिवति । एवं अतित्थावणा अवट्टिया। जह जह | हेट्ठहुत्तीतो सरति तह तह णिक्खेवो वड्डति, जाव अणंतेसु सोउवरिल्लो सब्वो णिक्खेवो भवति। उक्कोसतो वि एस
चेवणिक्खेवो।अतित्थावणा तप्पमाणाचेव आदिफगातीएसु अर्णतेसुफड्गेसु ठिता।अप्पाबहुगं-सव्वत्थोवो ज|हण्णओणिक्खेवो।अजहण्णुक्कोसिया अतित्थावणा अणंतगुणा।उक्कोसतोणिक्खेवो अणंतगुणो।सव्वो वि अणुभागो विसेसाहिओ। इदाणी ओवट्टणा-'एवं ओवट्टणादीतो'। एवं ओवट्टणाए वि,आदितो भाणियव्वं । आदिफडगाण
ओवहिज्जति, बितितं पिण ओवटिजति, एवं जाव अणंताई फडगाई आदिफडगाओण ओवहिज्जंति। एतेसिं पमाणं । जत्तिया जहणिया अतित्थावणा जहण्ण य निक्खेव [फडगाणि] एत्तियाणि फडगाणि आदिफडुगातो ण ओवहि
||१५२॥