________________
GBT WERDE
पत्ता मंणिय नदिअसणयपविदिया अप्पत्त उनकी विकाडी अपो आउस्म विभाग अवाहा, अवाहा विणा कम्मट्टिती कामणिसेगी |
मलय साम्प्रतमसंज्ञिपञ्चेन्द्रियादीन बन्धकानाश्रित्यायुषामुत्कृष्टां स्थिति प्रतिपादयन्नाह "आत्ति 'अमनस्क असजि पञ्चन्द्रियेषु पर्याप्तषु आयुरुत्कृष्टस्थितिबन्धकेषु चतुर्णामप्यायुषां परमवसंबन्धिनामुत्कृष्टा स्थितिः पत्योपमासंख्येय भागमात्रा पूर्वकोट त्रिभागाभ्यधिकेति शेषः । पूर्वकोटित्रि भागवावाघाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । शेषाणां चैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां पर्याप्तापर्याप्तानामसंज्ञिपञ्चेन्द्रियसंजिपञ्चन्द्रियाणां चापर्याप्तानामायुरुत्कृष्टस्थितिबन्धकानां परभवायुप उत्कृष्ट स्थितिबन्धः पूर्व कोटी स्वस्वभव त्रिभागाभ्यधिको वेदितव्यः । 'सिति एषां स्वस्वभवत्रिभागोऽबाधाकालः, अबाधाकालहीनच कर्मद लिकनिषेकः ।। (उ०) - अथासंज्ञिपञ्चेन्द्रियादीन् बन्धकानाश्रित्यायुषामुत्कृष्टां स्थितिमाह – अमनस्केषु - असंज्ञिपञ्चेन्द्रियेषु पर्याप्त वायुरुत्कृष्टस्थितिबन्धकेषु चतुर्णामप्यायुषां परभवसम्बन्धिनामुत्कृष्टा स्थितिः पल्योपमासंख्येयभागमात्रा पूर्वकोटित्रिभागाधिकेति शेषः । पूर्वकोटित्रिभागवावाधाऽबाधाहीनः कर्मद लिक निषेकः । शेषाणां चैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां पर्याप्तापर्याप्तानामसंज्ञिपञ्चेन्द्रियसंज्ञिपञ्चेन्द्रियाणां चापर्याप्तानामुत्कृष्टायुः स्थितिबन्धकानां परभवायुष उत्कृष्टस्थितिः पूर्वकोटी स्वस्वभवत्रिभागाभ्यधिका वेदितव्या, एषामुत्कृष्टतोऽपि पूर्वकोटथा युष्केष्वेव नरतिर्यक्षु समुत्पत्तेः । 'सिं' ति - एषां वायुस्त्रिभागः - स्वस्वभवत्रिभागोऽबाधाकालोऽबाधाकालहीनश्च | कर्मदलिकनिषेकः ॥ ७४ ॥
Kala