________________
Gr
कर्मप्रकृतिः ॥१६७॥
इयाणिं आउगवजाणं सव्वकम्माणं अथाहापरिमाणं भण्णइवाससहस्समबाहा कोडाकोडिदसगस्स सेसाणं । अणुवाओ अणुवट्टणगाउसु छम्मासिगुक्कोसो ॥७५॥ स्थिति(चू०)-दसण्हसागरोवमकोडाकोडीण वाससहस्सं अबाहा भवति। 'सेसाणं अणुवाओं'त्ति। सेसाणं-बार
बन्धप्ररू
पणा. सचउदससोलसद्वारसवीसतीसचत्तालीससत्तिरि एयासिं सागरोवमकोडाकोडीणं 'अणुवाउ'त्ति-तेरासियं कायव्वं । 'अणवट्टणगाउसु छम्मासिगुक्कोसों त्ति-देवनेरइयअसंखेजवासाउ य तिरियमणुयाणं आउगस्स अवाहा छम्मासा उक्कोसा भवति । एवं उक्कोसगो अद्धाच्छेदो भणिओ॥ ७५ ॥ __(मलय०)-इदानीमायुर्वर्जानां सर्वकर्मणामबाधाकालपरिमाणप्रतिपादनार्थमाह-'वास'त्ति-कोटीकोटीदशकस्य-दशानां सागरोपमकोटीकोटीनां वर्षसहस्र-दशवर्षशतानि अबाधा भवति । शेषाणां-द्वादशचतुर्दशपञ्चदशषोडशाष्टादशविंशतित्रिंशच्चत्वारिंशत्सप्ततीनां 'अनुपातो'-अनुसारः कर्त्तव्यः, त्रराशिकमनुसतव्यमित्यर्थः । तथाहि-यदा दशानां सागरोपमकोटीकोटीनां वर्षसहस्रमबाधा प्राप्यते तदा द्वादशानां सागरोपमकोटीकोटीनां वर्षसहस्रं शतद्वयं चावाधा भवति, चतुर्दशानां वर्षसहस्रं शतचतुष्टयं च । एवं सर्वत्राप्यनुसतव्यम् । 'अणुवट्टणगाउसु छम्मासिगुक्कोसो'-अनपवर्तनीयायुष्केषु देवनारकासंख्येयवर्षायुष्कतिर्यमनुष्येषु परभवायुष्कोत्कृष्टस्थितिबन्ध- 13 केषु परभवायुष उत्कृष्टाऽवाधा 'पाण्मासिकी'-षण्मासप्रमाणा द्रष्टव्या, षण्मासावशेषे एव तेषां परभवायुर्वन्धकत्वात् । केचित्पुनयुग-10 | धर्मिणां पल्योपमासंख्येयभागप्रमाणामवाधामिच्छन्ति । तदुक्तं-“पलियासंखिज्जंसं जुगधम्मीणं वयंतण्णे" । इति ॥ ७५ ॥
||१६७॥ XI (उ०)-सम्प्रत्यायुर्व सर्वकर्मणामबाधामुत्कृष्टां प्रतियादयन्नाह-कोटाकोटीदशकस्य-दशसागरोपमकोटाकोटीमात्रायाः स्थितेर्वर्ष-