SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सहस्रमबाधा। शेषाणां-द्वादशचतुर्दशपञ्चदशषोडशाष्टादशविंशतित्रिंशचत्वारिंशत्सप्ततीनामनुपातः-अनुसारो विधेयः । यदा दशानां साग-1 रोपमकोटीकोटीनां वर्षसहस्रमवाधा तदा द्वादशानां वर्षसहस्रं शतद्वयं चाबाधा, चतुर्दशानां वर्षसहस्रं शतचतुष्टयं चेत्येवं सर्वत्र वैराशिकमनुसतव्यमित्यर्थः । आयुराश्रित्याह-'अणुवट्टणगाउसु छम्मासिगुक्कोसो'-अनपवर्तनीयायुकेषु देवनारकासंख्येयवर्पायुष्कति।। यमनुष्येषु परभवायुरुत्कृष्टस्थितिबन्धकेषु परभवायुष उत्कृष्टाध्वाधा पाण्मासिकी, षण्मासावशेष एवायुपि तेषां परभवायुर्वन्धकन्वात् । केचित्तु युगलधर्मिणां पल्योपमासंख्येयभागप्रमाणामवाधामिच्छन्ति । तदाहुश्चन्द्रर्पिपूज्याः-"पलियामंखिज्ज जुगधम्मीणं वयंतण्णे' | शेषेषु तु स्वायुविभागरूपाध्वाधोक्तव, सापि न नियतैवावतिष्ठते, स्वायुविभाग इव स्वायुविभागत्रिभागे स्वायुस्त्रिभागत्रिभागत्रिभागेऽपि च परभवायुबन्धाभ्युपगमात् स्वायुर्नवभागसप्तविंशतिभागरूपाया अप्यबाधायाः संभवादिति सम्प्रदायः ॥७५।। __ इयाणिं जहण्णओ ठितिबन्धो तं जहाIRI भिन्नमुहत्तं आवरणविग्धदंसणचउक्कलोभंते । वारस सायमुहुत्ता अट्ट य जसकित्तिउच्चेसु ॥ ७६ ॥ (चू०)-'भिन्नमुहुत्तति-ऊणं मुहुत्त पंचण्हं णाणावरणीयाणं चउण्हं दसणावरणीयाणं पंचाह अंतराइयाणं लोभसंजलणाए य एयासिं पण्णरसण्हं पगतीणं जहण्णओहितिबन्धो, अंतोमुहुत्तं अवाहा, अयाहणिया कम्मट्टिती कम्मणिसेगो। 'बारससायमुहुत्तं'ति-सातावेयणिजस्स जहण्णओ ठितिबन्धो बारसमुहत्ता, अन्तोमुहुत्तं अयाहा। 'अट्ठ य जसकित्तिउच्चेसु'त्ति-जसकित्तिउच्चागोत्ताणं जहण्णतो ठितिबंधो अट्ठमुहुत्ता, अंतोमुत्तमवाहा ।।७६॥ (मलय०)-तदेवमुक्तोत्कृष्टा स्थितिः, सम्प्रति जघन्यामभिधातुकाम आह–'भिन्न'त्ति। पश्चानां ज्ञानावरणीयानां पश्चानामन्तरा PasCGHSCGSONak RECORDate
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy