________________
DOOR
याणां चतुर्णा दर्शनावरणानां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां सर्वान्तिमस्य च लोभस्य संज्वलनसंज्ञस्य भिन्नमुहूर्तम्-अन्तर्मुहू-| कर्मप्रकृतिः
| तेमवाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । सातवेदनीयस्य जघन्या स्थितिादश मुहूर्ताः, अन्तर्मुहूर्त चावाधाकालः, अबा- Icel स्थितिधाकालहीनश्च कर्मदलिकनिषेकः । इह काषायिक्या एव स्थितेजघन्यत्वप्रतिपादनमभिप्रेतम् , अतो द्वादश मुहूर्ता इत्युक्तम् , अन्यथा |
बन्धप्ररू॥१६८॥
पणा. सातवेदनीयस्य जघन्या स्थितिः समयद्वयमात्रापि सयोगिकेवल्यादौ प्राप्यते । तथा यशःकीयुच्चैर्गोत्रयोरष्टौ मुहूर्ता जघन्या स्थितिः, अन्तर्मुहुर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ ७६ ॥
(उ०)-तदेवमुक्तोत्कृष्टा स्थितिः,अथ जघन्यामभिधित्सुराह-आवरणानि-पश्च ज्ञानावरणानि, विघ्नाः-पश्चान्तरायप्रकृतयः, दर्शनचतुष्कं-चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपं दर्शनावरणचतुष्टयं, लोभान्तो-विशेषणव्यत्ययादन्तलोभः संज्वलनलोभ इति यावत् , ततः | समाहारद्वन्द्वादेकवचनम् । एतेषु भिन्नमुहूर्त्तम्-अन्तर्मुहत्त जयन्या स्थितिः, अन्तर्मुहर्तमबाधाकालोऽबाधाहीनश्च कर्मदलिकनिषेकः। 'साय |त्ति'-सातवेदनीयस्य जघन्या स्थितिदश मुहर्ताः, अन्तर्महतं चाबाधाकालोऽबाधाकालहीनच कर्मदलिकनिषेकः । इदं च काषासायिक्या एव स्थितेर्जघन्यायाः परिमाणमभिहितम्, अन्यथा सातवेदनीयस्य जघन्या स्थितिःसमयद्वयमात्रापि सयोगिकेवल्यादौ प्राप्यत |
| इत्यवधेयम् । तथा यशाकीर्युच्चैगोत्रयोरष्टौ मुहर्ता जघन्या स्थितिः, अन्तर्महर्तमवाधाऽबाधाहीनश्च कर्मदलिकनिषेकः ॥७६॥ 10 दो मासा अद्धद्धं संजलणे पुरिस अट्ट वासाणि । भिन्नमुहत्तमबाहा सव्वासिं सव्वहिं हस्से ॥ ७७॥ ||
॥१६८॥ (चू०) 'दो मासा अद्धद्धं संजलणासु'त्ति । कोहसंजलणाए दो मासा, माणसंजलणाए मासो, मायासंजलणाए ठितिबंधो अद्धमासो, सव्वेसिं अबाहा अन्तोमुहत्तो। 'पुरिसट्ठवासाणि'त्ति-पुरिसवेदस्स जहण्णओठिति