SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ बंधो अट्ठवरिसाणि, अन्तोमुहुत्तं अवाहा । 'भिण्णमुहुत्तमबाहा सव्वासिं'ति-जाओ भणियाओ पगतीतो तासिं| सव्वासिं अबाहा अन्तोमुहुत्तो। 'सवहिं हस्से'त्ति-सव्वकम्मेसु वि जहण्णगा अबाहा अन्तोमुहुत्तं ॥७७॥ ___ (मलय०)-दो मास'चि । संज्वलनानां द्वौ मासौ अर्धाधं च जघन्या स्थितिः। एतदुक्तं भवति-संज्वलनक्रोधस्य द्वौ मासौ जघन्या स्थितिः, संज्वलनमानस्य मासः, संज्वलनमायाया अर्धमासः । तथा पुरुष-पुरुषवेदस्याष्टौ वर्षाणि जघन्या स्थितिः। सर्वत्राप्यन्तर्मुहूर्तमबाघा, अबाधाकालहीनश्च कर्मदलिकनिषेकः । अबाधाकालप्रमाणप्रतिपादनार्थमाह-'भिन्ने इत्यादि-सर्वासामपि प्रकृतीनामुक्तानां वक्ष्यमाणानां च सर्वस्मिन्नपि 'हस्वे-जघन्ये स्थितिबन्धे भिन्नमुहूर्तमबाधा द्रष्टव्या। तथैव च प्राक् प्रतिपादिता वक्ष्यते चेति॥ (उ०) संज्वलनानां द्वौ मासावौद्धं च जघन्या स्थितिः। इदमुक्तं भवति-संज्वलनक्रोधस्य द्वौ मासौ जघन्या स्थितिः. संज्वलनमानस्य मासः, संज्वलनमायायाश्चार्द्धमासः । तथा पुरुषे पुरुषवेदस्याष्टौ वर्षाणि जघन्या स्थितिः । सर्वत्राप्यन्तर्मुहर्तमबाधाsबाधाकालहीनश्च कर्मदलिकनिषेकः । जघन्यावाधाकालपरिमाणं सूत्रतः प्रतिपादयन्नाह-भिन्नमुहुत्त' ति । सर्वासामपि प्रकृतीनामु तानां वक्ष्यमाणानां च सर्वस्मिन्नपि ह्रस्वे-जघन्ये स्थितिबन्धे भिन्नमुहूर्त्तमबाधा द्रष्टव्या, तथैव च प्राक् प्रतिपादिता, वक्ष्यते च ॥७॥ का खुड्डागभवो आउसु उववायाउसु समा दस सहस्सा। उक्कोसा संखेज्जगुणहीणमाहारतित्थयरे ॥७॥ (०)-'खुडागभवो आउसुत्ति । मणुयतिरियाउगाणं जहण्णगो ठितिबंधो खुडागं भवग्गहणं, अपाहा अन्तोमुहुत्तं।'उववायाउसु समा दससहस्स'त्ति। उववाताउसुत्ति-देवणेरइयाणं आउगस्स जहण्णओ ठितिबंधो दस वाससहस्साणि, अन्तोमुहुत्तं अवाहा । 'उक्कस्सगा संखेजगुणहीणमाहारतित्थगरे'त्ति-आहारगतित्थग GERODEODE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy