________________
C
कर्मप्रकृतिः
CC D
॥१६९॥
पणा.
CESSADODIOS
रनामाणं उक्कस्सगो ठितिबंधो अन्तोकोडाकोडी भणिओ। ततो उक्कस्सओ ठितिबंधाओ जहण्णओ ठितिबंधो संखेजगुणहीणो आहारगतित्थगरणामाणं, सो वि जहण्णओ अन्तोकोडाकोडी चेव ।। ७८॥
स्थिति(मलय०)-सम्प्रत्यायुषो जघन्यस्थितिप्रतिपादनार्थमाह-'खुडागभवो'त्ति । तिर्यगायुषो मनुष्यायुषश्च जघन्या स्थितिः क्षुल्लक
बन्धप्ररूभवः । तस्य किं मानम् ? इति चेद् , उच्यते-आवलिकानां द्वे शते षट्पञ्चाशदधिके । अपि चैकस्मिन्मुहूर्ते घटिकाद्वयप्रमाणे सप्तत्रिंश-17 च्छतानि त्रिसप्तत्यधिकानि प्राणापानानां हृष्टानवकल्पजन्तुसत्कानां भवन्ति । एकस्मिश्च प्राणापाने साधिकाः सप्तदश क्षुल्लकभवाः । सकले च मुहूर्ते पञ्चषष्टि सहस्राणि पञ्च शतानि पत्रिंशदधिकानि क्षुल्लकभवानां भवन्ति । अत्रापि 'सव्वहिं हस्से' इतिवचनादन्तमुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः । तथा उपपातायुषो देवानां नारकाणां चायुषो जघन्या स्थितिर्दशवर्षसहस्राणि, अन्तर्मुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः। अधुना तीर्थकराहारकयोर्जघन्यां स्थितिमभिधातुकाम आह-'उकोसे'त्यादि। | आहारकशरीराहारकाङ्गोपाङ्गतीर्थकरनाम्नां · योत्कृष्टा स्थितिः प्रागुक्ताऽन्तःसागरोपमकोटीकोटीप्रमाणा, सा संख्येयगुणहीना जघन्या स्थितिभवति, साऽपि चान्तःसागरोपमकोटीकोटीप्रमाणैव । ननु तीर्थकरनामकर्म तीर्थकरभवादक तृतीये भवे बध्यते। तदुक्तं-"बज्झइ त तु भयवओ तइयभवोसकात्ताण', तत्कथं जघन्यतोऽप्यन्तःसागरोपमकोटीकोटीप्रमाणा तस्य स्थितिरुपपद्यते ? तदयुक्तं, अभिप्रायापरिज्ञानात् । 'बज्झइ तं तु' इत्यादिकं निकाचनापेक्षयोक्तम् , इतरथा तु तृतीयभवादक्तरामपि बध्यते । उक्तं च विशेषणवत्यां-"कोडाकोडीअयरोवमाण तित्थयरनामकम्मठिई । बज्झइ य तं अणंतरभवम्मि तइयम्मि निद्दिष्टुं ॥७८॥" ततः कथमेतत्पर
१ आवश्यकनियुक्ति गा० २१०
ODCORD