________________
US
| त्रिभागरूपायाश्चाबाधायाः प्राप्यमाणत्वात् ॥७३॥ कर्मप्रकृतिः (उ०) तीर्थकरे आहारकद्विके चाहारकशरीराहारकाङ्गोपाङ्गरूपे, 'अंतो' ति-अन्तःकोटाकोटयुत्कृष्टा स्थितिः, अन्तर्मुहर्त्तमबाधा- स्थितिकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः। 'सनिच्चणामाणं' ति-नीचैर्गोत्रसहितानां शेषनामप्रकृतीनां-नरकगतिनरकानुपूर्वीतिर्यग्गति
बन्धप्ररू॥१६॥ तिर्यगानुपू]केन्द्रियजातिपश्चेन्द्रियजातितैजसकार्मणौदारिकवैक्रियशरीरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गवर्णगन्धरसस्पर्शागुरुलघूपघात
पणा. पराघातोच्छ्वासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरवादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःखरानादेयायशःकीर्तिनिर्माणलक्षणानां(३६) विंशतिः सागरोपमकोटाकोटथ उत्कृष्टा स्थितिः, विंशतिवर्षशतानि चाबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । अत्र चौदारिकादीनां ये बन्धनसङ्घातास्तेषामपि स्थितिः स्वशरीरतुल्यैवेति दृश्यम् । तथा चोक्तं-"स्थित्युदयबन्धकालाः सङ्घातबन्धनानां स्वशरीरतुल्या ज्ञेया" इति । सुरनारकायुषोरुत्कृष्टा स्थितिस्त्रयस्त्रिंशदुदधयः सागरोपमाणि पूर्वकोटित्रिभागाधिकानि इति शेषः। पूर्वकोटित्रिभाग| श्वाबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः। शेषायुषोर्मनुष्यतिर्यगायुषोः पल्यत्रिक-पल्योपमत्रयं पूर्वकोटीत्रिभागाधिकमिति शेषः । एतच्च पूर्वकोटथायुषश्चतुर्गतिगमनयोग्यानुत्कृष्टस्थितिबन्धकांस्तिर्यङमनुष्यान् प्रति द्रष्टव्यं, तानेवाश्रित्य यथोक्तोत्कृष्टस्थित्य
बाधयोः प्राप्तेः ॥७३॥ o आउचउक्कुक्कोसो पल्लासंखेजभागममणेसुं । सेसाण पुव्वकोडी साउतिभागो अबाहा सिं ॥ ७४ ॥ | (०)–चउण्हं आउगाणं उक्कोसा ठिती असण्णीपंचिंदियस्स पलिओवमस्स असंखेजतिभागो पुवको-16
7 ॥१६६॥ डीतिभागो अयाहा । 'सेसाणपुब्बकोडी साउतिभागो अबाहासिं'ति-सेसाणं एगिदिय जाव चउरिंदियाणं
DROORKED