SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ SOMSASARODANCE अपसत्थविहायगतितसथावरचादरपज्जत्तगपत्तयअथिरअसुभदभगदसरअणादेज्जाजसकित्तिणिम्मेण एयामि णामपगतीणं णीयागोयस्स उक्कस्सगो ठितिबन्धो वीसं सागरोपमकोडाकोडीओ, वेवाससहस्साणि अवाहा, अबाहणिया कम्महिती कम्मणिसेगो। तेत्तीसुदही सुरणारगायुत्ति-देवनिरयाउगाणं उक्कस्सगा ठिती तेत्तीसं सागरोवमाणि, पुवकोडितिभागो अबाहा अबाहाए विणा कम्महिती कम्मणिसेगो। 'सेसाउ पल्लतिगं'तिमणुयतिरियाउगाणं उक्कस्स ठिती तिणि पलिओवमाणि पुचकोडीतिभागो अवाहा ॥७३॥ स (मलय)-'तित्थगर' त्ति-तिर्थकरे, 'आहारकद्विके'-आहारकशरीराहारकाङ्गोपाङ्गरूपे अन्तःकोटीकोटी उत्कृष्टा स्थितिः, अन्तर्मु|हूर्तमबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । 'वीसा सनिचनामाणं' शेषाणां नामप्रकृतीनां-नरकगतिनरकानुपूर्वीतियरिद्वकैकेन्द्रियजातिपश्चेन्द्रियजातितैजसकार्मणौदारिकवैक्रियशरीरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गवर्णगन्धरसस्पर्शागुरुलधूपघातपराघातोच्छ्वा सातपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणलक्षणानां नीचगोत्रस्य च | विंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, विंशतिवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । तेत्तीसुदही 12 सुरनारयाउ'-सुरायुषो नारकायुषश्चोत्कृष्टा स्थितिस्त्रयस्त्रिंशदुदधयः-सागरोपमाणि पूर्वकोटीत्रिभागाभ्यधिकानीति शेषः, पूर्वकोटीत्रिभा| गश्चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । 'सेसाउ पल्लतिगं'-शेषायुषोर्मनुष्यतिर्यगायुषोः पल्यत्रिक-त्रीणि पल्योप| मानि पूर्वकोटीत्रिभागाभ्यधिकानीति शेषः, पूर्वकोटीत्रिभागश्चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः। एतच्च पूर्वकोटया| युषश्चतुर्गतिगमनयोग्यान् उत्कृष्टस्थितिबन्धकान तिर्यग्मनुष्यान् प्रति द्रष्टव्यम्, तानेवाश्रित्य यथोक्तरूपाया उत्कृष्टस्थितेः पूर्वकोटि-| SONICORDING
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy