________________
SOMSASARODANCE
अपसत्थविहायगतितसथावरचादरपज्जत्तगपत्तयअथिरअसुभदभगदसरअणादेज्जाजसकित्तिणिम्मेण एयामि णामपगतीणं णीयागोयस्स उक्कस्सगो ठितिबन्धो वीसं सागरोपमकोडाकोडीओ, वेवाससहस्साणि अवाहा, अबाहणिया कम्महिती कम्मणिसेगो। तेत्तीसुदही सुरणारगायुत्ति-देवनिरयाउगाणं उक्कस्सगा ठिती तेत्तीसं सागरोवमाणि, पुवकोडितिभागो अबाहा अबाहाए विणा कम्महिती कम्मणिसेगो। 'सेसाउ पल्लतिगं'तिमणुयतिरियाउगाणं उक्कस्स ठिती तिणि पलिओवमाणि पुचकोडीतिभागो अवाहा ॥७३॥ स (मलय)-'तित्थगर' त्ति-तिर्थकरे, 'आहारकद्विके'-आहारकशरीराहारकाङ्गोपाङ्गरूपे अन्तःकोटीकोटी उत्कृष्टा स्थितिः, अन्तर्मु|हूर्तमबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । 'वीसा सनिचनामाणं' शेषाणां नामप्रकृतीनां-नरकगतिनरकानुपूर्वीतियरिद्वकैकेन्द्रियजातिपश्चेन्द्रियजातितैजसकार्मणौदारिकवैक्रियशरीरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गवर्णगन्धरसस्पर्शागुरुलधूपघातपराघातोच्छ्वा सातपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणलक्षणानां नीचगोत्रस्य च | विंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, विंशतिवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । तेत्तीसुदही 12
सुरनारयाउ'-सुरायुषो नारकायुषश्चोत्कृष्टा स्थितिस्त्रयस्त्रिंशदुदधयः-सागरोपमाणि पूर्वकोटीत्रिभागाभ्यधिकानीति शेषः, पूर्वकोटीत्रिभा| गश्चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । 'सेसाउ पल्लतिगं'-शेषायुषोर्मनुष्यतिर्यगायुषोः पल्यत्रिक-त्रीणि पल्योप| मानि पूर्वकोटीत्रिभागाभ्यधिकानीति शेषः, पूर्वकोटीत्रिभागश्चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः। एतच्च पूर्वकोटया| युषश्चतुर्गतिगमनयोग्यान् उत्कृष्टस्थितिबन्धकान तिर्यग्मनुष्यान् प्रति द्रष्टव्यम्, तानेवाश्रित्य यथोक्तरूपाया उत्कृष्टस्थितेः पूर्वकोटि-|
SONICORDING