________________
कर्मप्रकृतिः
॥१६५॥
GDIOSORRECCD
संहनन इत्यर्थः, एवं पूर्वोक्तरीत्या दश सागरोपमकोटाकोटय उत्कृष्टा स्थितिखगन्तव्येत्यर्थः, दश वर्षशतानि चाबाधा, अबाधाहीनश्च | कर्मदलिकनिषेकः । तेषां संस्थानानां संहननानां च मध्ये द्वितीयादिषु द्विवृद्धिः । तथाहि-द्वितीययोः संस्थानसंहननयोादशसागरो- स्थिति| पमकोटीकोटथ उत्कृष्टा स्थितिः, द्वादश वर्षशतान्यबाधाकालोबाधाहीनश्च कर्मदलिकनिषेकः । तृतीययोः संस्थानसंहननयोश्चतुर्दशY बन्धमरू| सागरोपमकोटाकोटय उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । चतुर्थयोः संस्थानसंहननयोः
पणा. | षोडश सागरोपमकोटीकोटथ उत्कृष्टा स्थितिः, षोडश वर्षशतान्यबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । पञ्चमयोः संस्था
नसंहननयोरष्टादश सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, अष्टादश वर्षशतानि चाबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः ।। | पष्ठयोः संस्थानसंहननयोविंशतिः सागरोपमकोटीकोटथ उत्कृष्टा स्थितिः, द्वे वर्षसहस्र अबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । | 'अट्ठारस' त्ति-सूक्ष्मत्रिके-सूक्ष्मापर्याप्तसाधारणरूपे विकलत्रिके-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिलक्षणेऽष्टादशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, अष्टादश वर्षशतान्यबाधाकालोऽवाधाकालहीनश्च कर्मदलिकनिषेकः ॥७२॥ तित्थगराहारदुगे अंतो वीसं सनिच्चनामाणं । तेत्तीसुदही सुरनारयाउ सेसाउ पल्लतिगं ।। ७३ ॥
(चू०)--'तित्थगराहारदुगे अंतोत्ति-तित्थगरआहारसरीरअंगोवंगाणं अंतोकोडाकोडी, अंतोमुहुत्तं अबाहा, अबाहृणिगा कम्महिती कम्मणिसेगो। 'वीसं सणिचनामाणं ति भणितसेसाणं णिरयगतितिरियगतिएगंदियजाइपंचिंदियजाइउरालियवेउब्वियतेयकम्मतिगसरीरहुंडसंठाणउरालियवेउब्वियअंगोवंग[असंपत्ति]सेवट्ठसं
| ॥१६५॥ घयणवण्णगंधरसफासाणिरयगतितिरियगतिपातोग्गाणुपुवीअगुरुलहुउवघाय(पराधाय) उस्सासआयवउज्जोव
CSDOG
GESS