________________
कर्मप्रकृतिः ॥२७॥
तिरियणेरइयाणं वेदगखाइयसम्मदिट्टिणं होति ॥
प्रकृत्युदी
संजय संजयस्स छ उदीरणाणि । तं जहा - ५१-५३-५४-५५-५६-५७ । एक्कावण्णा तिपण्णा चउपण्णा पंचपण्णातो तिरियमणुयाणं वेडव्वियसरीरे बट्टमाणाणं होंति । छप्पण्णा तिरियमणुयाणुए सभावोदए वहमाणाणं । रणा सत्तावण्णा उज्जोवसहिया देसविरयतिरियाणं होति ।
पमत्त संजयस पंचठाणा । तं जहा -५१-५३-५४-५५ - ५६ - वेउच्चियसरीर आहारस्सरीरवेदए पडुच्च पंचवि ठाणा होति । छप्पण्णा उरालियसरीरस्स वि होति ।
अप्पमत्त संजयस्स दोणि ठाणा-५५-५६ । तत्थ छप्पण्णा सभावोदउ अप्पमत्तसंजयाणं । उत्तरवेउब्वियाणं (आहारगाणं) पणपण्णछप्पण्णोदए वहमाणाणं चरिमकाले अप्पमत्तभावो लब्भति केसिंचि तेण पणपण्ण छप्पणाउ लग्भन्ति ॥
'एक्कं पंचसु गुणठाणेसुं । एक्कं उदीरणाठाणं छप्पन्ना एव अपुत्र्वकरण अणियहि सुहुमरागउवसंत मोहखीणमोहाणं एतेसिं छप्पण्णा । 'एक्कम्मि अट्टा' सजोगिकेवलिस्स अट्ठ उदीरणठाणाणि । तं जहा- ४१-४२-५२५३-५४-५५-५६-५७ । एतेसिं परूवणा पुत्रवृत्ता । सामित्तं गयं ।
इयाणि कंमि उदए केवत्तिया भेया सामित्तं पडुच्चे उपप्ज्जंति तं णिरूवणत्थं भण्णइ - 'ठाणक्कमेण भंगा वि' त्ति-ठाणपरिवाडीए भंगा जहक्कमेण णायव्वा । 'इक्कगती सेक्कारस इगवीससबारतिसई य इगवीसा छच्चसया
aishvaryava
॥२७॥