________________
॥७
॥
| इदं तृतीयं स्पर्धकम् । एवं समयद्वयोनावलिकाद्विके यावन्तः समयास्तावन्ति स्प६कानि भवन्ति । तत आह-'अहिगाणि य आवलिकर्मप्रकृतिः IN/गाए' इत्यादि । योगस्थानानि कृत्स्नानि समम्तानि समुदायैकरूपतया विवक्षितानि सकलयोगस्थानसमुदाय इत्यर्थः, आवलिकागतैः सत्ता समयः समयद्वयहीनर्गुण्यन्ते । गुणिते सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति प्रथमस्थितौ व्यवच्छिन्नायामधिकानि स्पर्ध
प्रदेशसत्क| कानि भवन्ति । तथाहि-बन्धादिव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकसमयप्रमाणानि स्पर्धकानि प्राप्यन्ते । एतच्चानन्तर
र्मस्थान
प्ररूपणा है मेव भावितम् । बन्धादिव्यवच्छेदाचं च प्रथमस्थितिरावलिकामात्रा तिष्ठति । ततस्तस्यामावलिकामात्रायां प्रथमस्थितौ संक्रमण
व्यवच्छिद्यमानायां परत आवलिकासमयप्रमाणानि स्पर्धकानि अन्यत्र संक्रमेण व्यवच्छिद्यन्ते । अत एव च तानि पृथक् न गुण्य
न्ते । ततस्तेषु व्यवच्छिन्नेषु प्रथमस्थितौ च व्यवच्छिन्नायां शेषाणि समयद्वयोनावलिकासमयप्रामाणान्येवाधिकानि प्राप्यन्ते, ना. १५ न्यानीति ॥४५॥
(उ०)-संज्वलनत्रिके क्रोधमानमायारूपे एवं पूर्वोक्तं न प्रकारेण स्पर्धकानि वाच्यानि । अयमिह तात्पर्यार्थः-क्रोधादीनां प्रथमस्थितिर्यावदावलिका शेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते, आवलिकाशेषायां तु प्रथमस्थिताववतिष्ठमा|| नायां ता व्यवच्छिद्यन्ते, ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत्सर्व क्षीणं. तत्र समयो-18
नाबलिकागतदलिकस्पर्धकभावना प्राग्वदेव कर्तव्या । समयद्वयोनावलिकाद्विकबद्धदलिकस्य पुनरन्यथा स्पर्धकभावना क्रियते, सत्कर्मवृद्धिप्रकाराद्वन्धकृतवृद्धिप्रकारस्यान्यथाभावात् प्रागुक्तरीत्याऽध स्पर्धकस्वरूपस्याप्राप्यमाणत्वात् । अथ कथं स्थितिघातरसघातबन्धोदयो
॥७ ॥ दीरणाव्यवच्छेदानन्तरं समयदयोनाबलिकाद्विवद्धमेव सदस्ति, न शेषमिति प्रतीतिपथमायाति ? उच्यते-इह चरमसमयक्रोधादिवे
ORGEORGEasy