________________
एतासामुत्कृष्टानुभाग संक्रमोऽप्येतेषां न भवतीत्येतद्वर्जनम् ॥ ५३ ॥
इदाणिं सुभपगतीणं आउगाणं च सामित्तपरूवणा
सव्वत्थ आयवुज्जोयमणुयगइपंचगाण आऊणं । समयाहिगालिगा सेसिगत्ति सेसाण जोगंता ॥ ५४ ॥ (०) - 'सव्वत्थ' त्ति । णियभिएस एगिंदियअपज्जत्तातिसु पडिसेहिएसु असंखवासाउ मणुयतिरिएस मणुतोववातिएसु देवेसु आणतादिसु एतेसु वि पडिसेहिएस 'आतवुज्जोयमणुयगइ पंचगाणं' ति-आतावं, उज्जोयं, मणुयगतिउरालियसरीरउरालियंगोवंगवज्जरिसभ मणुयगतिपातोग्गाणुपुब्बी, उरालियदुगग्गहणेण उरालितसत्तगं गहितं, एतासिं बारसहं पगतीणं सव्वेसिं उक्कोसो अणुभागसंकमो भवति । किं कारणं? भण्णाई - सम्मद्दिट्ठी सुभं अणुभागं ण विणासेति, उक्कोसेण बे छावट्टी सागरोवमाणं सुभं अणुभागं उक्कोसं परिपालेति । एवतियं कालं अविणासेत्तु पच्छा सत्र्वहिं उप्पज्जति । 'आतृणं समताहिगालिगा सेसिग' त्ति - चउन्हं आउगाणं उक्कोसं अणुभागं बंधिन्तु बंधावलितादीतं जाव समयाहियावलियसेसा तावुक्कोसो अणुभागो संकमति । 'सेसाण जोगंत' त्ति-सेसाणं सुभपगतीणं सातावेयणीतदेवगतिपंचिंदियजातिवेउग्वियसत्तगा आहारगसत्तगा तेजतिगसत्तग समचउरंससंठाणं सुभवण्णेकारस देवाणुपुवि अगुरुलहुग पराघाय उस्सास पसत्थ विहायगति तसादिदसगं णिमेण तित्थगर उच्चागोयमिति - एतासिं चउप्पण्णाए पगतीणं अप्पप्पणो बंधवोच्छेयाओ आवलियाओ परतो जाव सजोगियरिमसमतोत्ति ताव उक्कोस अणुभागसंकमसामिणो । भणियं
aa