________________
त्युदये षट्, अष्टाविंशत्युदये षट् , एकोनत्रिंशदुदये षट् , त्रिंशदुदये षट्, एकत्रिंशदुदये चत्वारि, सर्वसंख्यया चतुःपञ्चाशत्सत्तास्थानानि । तथा यथा तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नतामेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुजदेवनैरयिकाणामुदयसत्तास्थानानि भावितानि तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यां बध्नतामेकेन्द्रियादीनामुदयसत्तास्थानानि भावनीयानि । मनुष्यगतिप्रा. | योग्यां तीर्थकरसहितां त्रिंशतं बध्नता देवनैरयिकाणामुदयसत्तास्थानान्युच्यन्ते-तत्र देवस्य यथोक्तां त्रिंशतं बध्नत एकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च । एकविंशत्युदय एव वर्तमानस्य नैरयिकस्यैकं सत्तास्थानमेकोननवतिलक्षणम् । त्रिनवतिस्तु न भवति, तीर्थकराहारकसत्कर्मणो नरकेपुत्पादाभावात् । उक्तं च सप्ततिकाचूर्णी-"जस्स तित्थगराहारमाणि जुगवं संति सो नरएसु न उववज्जइ ति"। एवं पञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदुदयेष्वपि भावनीयम् । नवरं नैरयिकस्य त्रिंशदुदयो | नास्ति, त्रिंशदुदयस्योद्योतान्वितत्वान्नैरयिकस्य चोद्योतोदयाभावात् । तदेवं सामान्येन त्रिंशद्वन्धकानामे कविंशत्युदये सप्त, चतुर्विंश
त्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये पञ्च, सप्तविंशत्युदये षट्, अष्टाविंशत्युदये षद् , एकोनत्रिंशदुदये षद् , त्रिंशदुदये | घाषद् , एकत्रिंशदुदये चत्वारि, सर्वसंख्यया द्विपश्चाशत् ।
| एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशल्लक्षणं, यत एकत्रिंशदेवगतिप्रायोग्यं तीर्थकराहारकसहितं बध्नतोऽप्रमत्तसंयतस्या४ पूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं वा कुर्वन्ति, ततः पञ्चविंशत्यादय उदया न प्राप्यन्ते । एकं सत्तास्थानं-त्रिनवति|स्तीर्थकराहारकचतुष्टययोरपि सत्तासंभवात् ।।
एकस्मिन् यशःकीर्तिरूपे कर्मणि वध्यमाने एक त्रिंशदुदयस्थानं, एकबन्धका ह्यपूर्वकरणादयोऽतिशुद्धत्वाद्वैक्रियमाहारकं वा नारभन्त
KAROADCeateEXIDADAR