SearchBrowseAboutContactDonate
Page Preview
Page 1265
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥५२॥ 122 भणियं सामित्तं इयाणि अणुभागसंतद्वाणाणि परूवणत्थं भण्णति बंधह यह यह उत्पत्तिगाणि कमसो असंखगुणियाणि । उदयोदीरणवज्जाणि होंति अणुभागट्टाणाणि ॥२४॥ (चू०) – जे बंधातो उप्पज्जंति अणुभागट्टाणा ते बंधुप्पतिगा बुचंति, ते असंखेज्जलोगागासपदेसमेत्ता । कहं ? भण्णइ- अणुभागबंधज्झवसाणट्टाणा असंखेज लोगागास पदे समेत्तात्ति काउं । 'हतुप्पत्तिग' त्ति- किं भणियं होति? उवणातोव्वणाउ बुद्धिहाणीतो जे उप्पज्जति ते हउप्पत्तिगा वुचंति। बंधुष्पत्तीतो हतुप्पत्तीगा असंखेज्जगुणा, एक्क्कंमि बंधुत्पत्तिम्मि असंखेजगुणा लब्भंतित्ति । 'हतहतुत्पत्तिगाणिं' ति-ठितिघायरसघायातो जे उप्पज्जंति ते हयहतुप्पतिगा, हतुप्पतीउ हयहतुप्पत्तिगा असंखेज्जगुणा । कहं भवणति-संकिलेसविसोही जीवस्स समए समए अन्नन्ना भवति, तमेव अणुभागघायकारणं ति तम्हा असंखेज़गुणा । 'उदओदीरणावज्जाणि - उदओदीरणाउ य अणुभागघाओ भवति, तं संतकं मं ण गणिति । कहं ? भण्णति तंमि समते बधो वा उब्वहणा वा ओव| दृणा वा द्वितिअणुभागघातो वा एगयरो णियमा भवति तेण तेसु चेव तं गणिजति त्ति काउं । अणुभागट्ठाणाणि त्ति अणुभागसंतकं मट्टाणाणि ||२४|| (मलय ० ) – इदानीमनुभागसत्कर्मस्थान भेदप्ररूपणार्थमाह । 'बंध' त्ति - इहानुभागस्थानानि त्रिधा, तद्यथा-बन्धोत्पत्तिकानि, हतोत्पत्तिकानि हतहतोत्पत्तिकानि च । तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि । तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि, तद्धेतूनामसंरूपेयलोकाकाशप्रदेशप्रमाणस्वात् । तथा उद्वर्तनापवर्तनाकरणवशतो वृद्धिहानिभ्यामन्यथाऽन्यथा यान्यनुभागस्थानानि वैचित्र्यभाति भवन्ति 25222NG सत्ता अनुभाग सत्कर्मस्थान भेदप्ररूपणा ॥५२॥ T
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy