SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ ॥४॥ (उ०)-उक्तः स्थित्युदयः, अथानुभागोदयमाह-अनुभागोदयोऽप्यनुभागोदीरणातुल्यो वक्तव्यः । नवरं ज्ञानावरणपञ्चकान्तरायकर्मप्रकृतिः २५ पञ्चकदर्शनावरणचतुष्टय वेदत्रयसंज्वलनलोभसम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिकां गत्वाऽतिक्रम्य तस्या आवलिकाया- उदयः श्वरमसमये जघन्यानुभागोदयो वाच्यः ॥५॥ प्रदेशोदयः __ इयाणिं पदेसुदओ। तस्स इमे अत्याहिगारा । तं जहा-सातिअणातिपरूवणा, साभित्ति । तत्थ सातिअणा| तिपरूवणा दुविहा-मूलपगतिसातिअणातिपरूवणा य, (उत्तरपगतिसातिअणाति परूवणा) य । तत्थ मूलपगति भन्नतिअजहण्णाणुकोसा चउत्तिहा छण्ह चउविहा मोहे। आउस्स साइअधुवासेसविगप्पा य सव्वेसिं ॥६॥ (चू०)-'अजहण्णाणुक्कोसा चउत्तिहा छण्ह'त्ति-मोहणियाउगवजाणं छहं कम्माणं अजहण्णो पदेसुदओ | १५ सातियादि चउविहो । कहं ? भण्णइ-एयासिं छण्ह खवियकम्मंसियस्स देवस्सइकिलिट्ठस्स उक्कोसं द्विति बंधेउमाढत्तस्स उक्कोसं पदेसगं उवट्टियं भवति तओ बंधावसाणे कालं काउं एगिदिएसु उववन्नस्स पढमसमते जहन्नपदेसुदओ भवति, सो य एगसमति तो माति य अधुवो य । तं भोत्तण सेसो अजहन्नो । नतो वितियसमते अजहन्नस्स सातितो, तं ठाण(म)संपत्तपुवस्स अणासंतो(इओ),धुवाधुवो पुवुत्तो। तेसिं चेव छण्हं कम्माणं तिविहो अणुक्कसो । तं जहा-अणादिग धुवअधुवो य। कहं ? भण्णइ-एतेसिं छण्हं कम्माणं गुणियमंसिगं पडुच में ॥४॥ अप्पप्पणो उदयंते गुणसेढीसीसगे वट्टमाणाणं उक्कोसो पदेसुदतो। सो य एक्कसमतितो साति य अधुवो य । GOROSESSOSOR.
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy