SearchBrowseAboutContactDonate
Page Preview
Page 1168
Loading...
Download File
Download File
Page Text
________________ - उदयस्थितिः उदोरणास्थितिरुदयस्थितिश्च ००००० 1000000००००००००००००००००००००००००००००००००० बंधाबलिका उदयावलिका अभिनव(बध्यमाना) लता अभिनवबद्धलताया अबाधाकाला, ___अत्र प्राग्बद्धलतादलिकोदयो वर्तते DEDICIRCReद अत्र उत्कृष्टस्थित्युदीरणातः उत्कृष्टस्थित्युदयः (पकया) उदयस्थित्या अभ्यधिको शेयः COOKGAN | अणुभाशुदओ विजहण्ण नवरि आवरणविग्घवेयाणं । संजलणलोभसम्मत्ताण य गंतूणमावलिगं ॥५॥ (मलय०)-तदेवमुक्तः स्थित्युदयः । सम्पत्यनुभागोदयमाह-'अनुभाग'ति-यथाऽनुभागोदीरणा प्राक् सप्रपञ्चमभिहिता-तथाs नुभागोदयोऽपि वक्तव्यः। नवरं ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयवेदत्रयसंज्वलनलोभसम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिकां गत्वा-अतिक्रम्य तस्या आवलिकायाश्चरमसमये जघन्यानुभागोदयो वाच्यः ॥५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy