________________
DISCkce
तं मोत्तूणं सेसो सब्वो अणुक्कोसो। अणुक्कोसस्स आदि णत्थि धुवोदयत्तातो। धुवाधुवा पुवुत्ता। 'चउविहा| | मोहे'त्ति-मोहणिजस्स अजहण्णो वि अणुकोसो वि सातियाति चउविहो उदओ। कह? भन्नति-मोहणिजस्स। जहण्णतो खवियकम्मंसिगो अंतरकरणे करेन पुणो वेदेंतस्स उदीरणोदयंमि आवलि गंतूण जहन्नतो पदेसु. दतो भवति । सो य एगसमतितो साति य अधुवो य । तं मोत्तूण सेसो अजहन्नो । ततो बितियसमते पदे| सुदओ अजहन्नो सातितो। अहवा उदए फेट्टे सेढीओ परिवडतस्स सातितो, तं हाणमपत्तपुवस्स अणातितो, | धुवाधुवा पुव्वुत्ता । इयाणिं अणुक्कसो भन्नति-मोहस्स उक्कोसतो पदेसुदओ गुणियकम्मंसिगं पडुच्च अप्पणो उदयंते उक्कोसपदेसुदतो। सो य एग समतितो साति य अधुवो य ।तं मोत्तूण सेसा अणुक्कोसा। उवसमसेढीतो। उदतो वोच्छिण्णे पुणो परिवडंतस्स अणुक्कोसो पदेसुदतो सातितो। तं हाणमपत्तपुवस्स अणातितो। धुवाधुवा पुवुत्ता । 'आउस्स साति अधुव'त्ति-आउयस्स उक्कोसाणुक्कोसजहण्णाजहण्णा सब्वे विगप्पा साति अधुवा सामन्नग्गहणा। 'सेसविगप्पा य सव्वासिति-छण्हं कम्माणं मोहणिजस्स य भणियसेसा विगप्पा सब्वे सातिअ अधुवा, के ते? भण्णइ-उक्कोसा जहन्ना य । ते य पुवुत्ता ॥६॥
(मलय०)-तदेवमुक्तोऽनुभागोदयः, सम्प्रति प्रदेशोदयाभिधानावसरः। तत्र चेमौ अर्थाधिकारी, तद्यथा-साधनादिप्ररूपणा? स्वामित्वं च । साधनादिप्ररूपणा द्विविधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयसाधनादिप्ररूपणार्थमाह'अजहण्य'त्ति-मोहनीयायुर्वर्जानां षण्णां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-कश्चित् क्षपि-12
POSDOGGCAN