SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ DOHDDINGCOM परि गुणश्रेणिं वर्धयति । उक्तं च-"सेढोइ कालमाणं दुण्ण य करणाण समहियं जाण । खिजइ सा उदएणं जं से तम्मि णिक्खेवो"। त्ति, सूत्रगाथाक्षरयोजना त्वियम्-गुणश्रेण्या निक्षेपः समये समयेऽसंख्येयगुणनया पूर्वपूर्वसमयापेक्षयोत्तरोत्तरसमये वृद्ध्यात्मकया, सोऽपि च निक्षेपोऽद्धाद्विकातिरिक्तः अपूर्वकरणानिवृत्तिकरणकालाभ्यां मनागधिककालमानः. तथाऽपूर्वकरणानिवृत्तिकरणसमयेष्वनुभवतः क्रमशः क्षीयमाणेषु सत्सु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवत्युपरि च न वर्धते ॥१५॥ इयाणि अणियहिकरणद्वा भण्णइ| अनियट्टिम्मि वि एवं तुल्ले काले समा तओ नामं । संखिजइमे सेसे भिन्नमुहुत्तं अहो मुच्चा ॥१६॥ | किंचूणमुहुत्तसमं ठिइबन्धद्धाएँ अन्तरं किच्चा । आवलिदुगेक्कसेसे आगाल उदीरणा समिया ॥१७॥ (०)-'अणियहिम्मि वि एवं'ति-अणियट्टिकरणमवि एवं चेव जहा द्वितिघायरसघायट्टितिबन्धगद्धागुणसेदीय जहा अपुवकरणपढमसमते पव्वत्ता तहा अणियहिकरणेवि एए चत्तारि वि जुगवं आढवेति । ततो आढत्तं जहा अपुवकरणद्धाते भणियंतहा एत्थ वि सव्वं भाणियब्वं ।'तुल्ले काले समा तओणामं ति। 'तुल्ले काले समत्तिपढमसमयाति तुल्ले काले समा सरिसा विसोहीते ततो नाम अणियवित्ति। किं भन्नति-पढमसमते अणियहिकरणं जत्तिया पडिवन्ना सव्वे परिणामादीहिं तुल्ला । एवं बितियसमयातिसु वद्दमाणा सरिसा अन्नोन्नं नातिकमन्ति परिणामविसोहिमादीहिं तेण अणियही ते(ए)वं अणियहिकरणा हितिखण्डगसहस्साणि गयाणि |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy