________________
कर्मप्रकृतिः
॥१३॥
णेगाणि, ततो अणिअहिअद्धाए संखेज्जेसु भागेसु 'संखेजतिमे सेसेत्ति-संखेजतिभागावसेसाते अणियहि अद्धाते एवं अंतरकरणं करेति, भिन्नमुहत्तं अहो मुच्चति-मिच्छत्तस्स द्वितिं अन्तोमुहत्तं हेढतो ठविय ततो उवरिं| उपशमना'किंचूणमुहत्तसमंति-किंचूणमुहत्तप्पमाणं अंतरं करेति । 'हितिबन्धद्धाते अंतरं किच्च'ति-अंतरकरणआढ
किरणम् वणकालसमते जहन्नं द्वितिबंध आढवेति मिच्छत्तस्स, सो य द्वितिबन्धो अंतरकरणकालो य जुगवं समप्पतित्ति भणियं होति । अंतरकरेमाणे अणियहि(ट्टी)गुणसेढीनिक्खेवस्स अग्गग्गातो असंखेजतिभागं खण्डेति ।
उपशमसततु(त्तू किरिजमाणं दलियं पढमहितीते बितियहितिते य छुभति । एवं अंतरकरणं कयं भवति । ततो पभितिं
म्यक्त्वाउवसामगो लब्भति । मिच्छत्तस्स ततो पढमठितीतो जं एति सा उदीरणा वुचति, ज बितीय ठितीतो आणेउ धिकारः पोग्गले छुभति तस्स आगालत्ति संपणा, तेण विहिणा अंतोमुहुत्तो दुगावलिगूणो गतो। 'आवलिदुक्केक्कसेसे आगाल उदीरणा समिय'नि-पढमट्ठीतीते दुआवलियसेसाते आगालो फिदृति, एमावलियसेसाते उदीरणा। ततो उदतेण व मिच्छत्तं आवलियामेत्तं बेतेति, ताहे भिच्छत्तस्स उदतो फिट्टनि ॥१६-१७॥ ___(मलय०)-सम्प्रत्यनिवृत्तिकरणस्वरूपमाह-'अनियट्टिम्मि'ति । यथाऽपूर्वकरणप्रथमसमयादारभ्य स्थितिघातादयो युगपत्प्रवर्त| माना उक्ता एवमनिवृत्तिकरणेऽपि वक्तव्याः । 'तुल्ले काले समा तओ नाम'ति-तुल्ये समाने काले यतः समा सर्वेषामपि तत्प्रविष्टानां विशोधिर्भवति, न विषमा, ततो नाम सान्वयं निर्वचनीयमनिवृत्तिकरणमिति । एतदुक्तं भवति-अनिवृत्तिकरणस्य प्रथमसमये ये || ॥१३॥ | वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषां सर्वेषामपि समा एकरूपा विशोधिः । द्वितीयसमयेऽपि च ये वर्तन्ते ये च वृत्ता ये च वर्तिष्य