________________
भणिया सादिअणादिपरूवणा, इदाणिं उक्कोससामित्तं भण्णति । सो उक्कोसो सामी कहं भवति ? तं णिरूवणत्थं गुणियकंमंसितपरूवणा कीरति
जो बायरतसकालेणूणं कम्मट्ठिनं तु पुढवीए । बायर ( रे ) पज्जत्तापज्जत्तगदी हेयरद्धासु ॥ ७४ ॥ जोगकसाउक्कोसो बहुसो निच्चमवि आउबंधं च । जोगजहण्णेणुवरिल्ल ठिइनिसेगं बहुं किच्चा ॥ ७५॥
बायरतसेसु तक्कालमेवमंते य सत्तमखिईए । सव्वलहुं पज्जत्तो जोगकसायाहिओ बहुसो ॥ ७६ ॥ जोगजव मज्झउवरिं मुहुत्तमच्छित्तु जीवियवसाणे । तिचरिमदुचरिमसमए पुरित्तु कसायउक्कस्तं ॥७७॥ | जोगुक्कस्सं चरिमदुचरिमे समए य चरिमसमयम्मि | संपुन्नगुणियकम्मो पगयं तेणेह सामि ॥ ७८ ॥
(०) - 'जो जीवो बायरतसका लेणूणं' ति - सुहुमतसणिवारणत्थं बादरगहणं, बादरतसा बेतिंदियादी, ततो तेसिं कालो बे सागरोवमसहस्साई पुग्वकोडीपुहत्तेण अन्भहियातिं, तेण ऊणा कम्मट्टिती-सत्तरि सागरोवमको| डाकोडीतो, एतग्गहणं कम्म ट्ठितिजाणणत्थं, बादरपुढविकातिएसु अत्थि, तो बादरपुढवीगहणं । किं कारणं ? भण्णइ - आबाधासहिष्णुत्वात्, दीहाउअत्ताउ । 'पज्जत्तापज्जत्तगदीहेयरद्धासु' - बहुगा पजत्तगभवा, धोवा अपजत्तगभवा, दीहातो पज्जतगद्धाउ हस्सातो अपज्जत्तगद्धातो । उपज्जंतमरंतस्स बहुगा पोग्गला परिसरांति, अप| जत्तगस्स कसायजोगमं दत्ताओ थोवा गिण्हति, अतो 'जोगकसाउक्कोसो बहुसो'- तंमि वादरपुढविकाए वहमाणो