SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ | बहसो बहसो उकोसगातिं जोगट्टाणातिं गच्छति, तेण बहगं पदेसग्गं गेण्हति । बहसो-बहसो बहुसंकिलेसपरिकर्मप्रकृतिः राणामो भवति तेण उकोसं ठिति बन्धति, बहगं उब्वदृत्ति, थोवं ओव्वद्देति । 'णिञ्चमवि आउबंधं च जोगजह- संक्रमकरणे ण्णेण'-णिचमिति भिकाले आउगं बंधति तदा जहणे जोगे वहमाणो बंधति । किं कारणं? भण्णइ उक्कोसए| ॥११२॥ प्रदेश संक्रमः जोगे बंधमाणो आउत्ताए बहुगा पोग्गला परिणामेति, तेण ण कज़, तेण जहण्णजोगगहणं। 'उवरिल्लठितिनिसेगं I | बहुं किचा'-उवरिल्लीम ठितिसु णिसेगो दलियस्स निसेगो न्यासः, तं बह किचा, हेठिल्लेसु थोवं, तह विसेसहीॐणमेव । एवं संसरिऊणं ततो पुढवीतो काले पुण्णे फिड्रिऊण बादरतसकादिए स उप्पण्णो ॥७४-७५॥ 'बादरतसेसु तकालमेवं'। 'बादरतसेसु'-बेदिदियातिसु, 'तकालं'-यादरतसकायकालं, 'एवं'ति-पुब्बुत्तं विहिं |) | दंसेति कतरं? 'पज्जत्तापजत्तगदीहेतरद्धासु ॥ जोगकसाउक्कोसो णिच्चमवि आउबन्धं च। जोगजहष्णेणं उव- । रिल्लटितिणिसेगं बहुं किच्चा ॥त्ति-एतेण विहिणा बादरतसेसु बेसागरोवमसहसातिं सातिरेगातिं परिभभित्ता | 'अंते च सत्तमग्वितीए'। 'अंते चत्ति-अंतिमे भवे, च गहणं भेददरिसणत्थं, कंतं? भण्णइ-जत्तितावारा सत्तमि। गंतुं जोगो तत्तिता वारातो दंदरिसेति, 'सत्तमग्वितिए' अहे सत्तमपुढवीए, सत्तमीगहणं दीहाउअत्तातो जोगुकस्सं कस्साउकोसं च लभति। 'सव्वलहुं पज्जत्तोत्ति-सच पज्जत्तभावं गतो, एवं तेण उक्कोसेण जोगेण वड्डितो अप्पजत्तगजोगातो पजत्तगस्स जोगो असंखेजगुणो त्ति, 'जोगकसायाहिगो-बहुतम्मि भवे बहुसो बहुसो । ॥११२।। उकोसगाति जोगठाणातिं गच्छति, 'बहुमो-बहुमो बहुसंकिलेमपरिणामो भवति ॥७६||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy