________________
कर्मप्रकृतिः ॥१६॥
FORGOOG
(उ०)-उत्कृष्ट बन्धकाले उत्कृष्टे च योगे वर्तमानो भोगभूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कश्चित्तिर्यगायुः कश्चिच मनुष्यायुरुत्कृष्टं त्रिपल्योपमस्थितिकं बद्धवा लघु शीघ्रं च मृत्वा त्रिपल्योपमायुष्केष्वेकस्तिर्यक्षु परो मनुष्येषु मध्ये समुत्पन्नः, तत्र च सर्वा- उदय: ल्पजीवितमन्तर्मुहूर्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्तमेकमायुस्तद्भवभोग्यत्वेन धृत्वेत्यर्थः, शेषमशेषमपि स्वस्वायुरपवर्तनाकरणेन तौ द्वावपव
उत्कृष्टप्रतयतः, ततोऽपवर्तनानन्तरप्रथमसमये तयोस्तिर्यङमनुष्ययोर्यथासंख्यं तिर्यङ्मनुष्यायुषोरुत्कृष्टः प्रदेशोदयः ॥ १६॥
देशोदय
स्वामित्वं दूभगणाएज्जाजसगइदुगअणुपुव्वितिगसनीयाणं । दसणमोहक्खवणे देसविरइविरइगुणसेढी ॥१७॥
(चू०)-दूभगअणाएजाजसकित्तिनिरयगतितिरियगति 'अणुपुब्बीतिगति-देवाणुपुवीरहिया तिनि आणुपुव्वीतोणीयागोयाणं एएसि कम्माणं । असंजयसंमदिट्टी दसणमोहं खवेत्तुमाढत्तो गुणसेटिं करेति, ततो सो चेव | देसविरतिं पडिवन्नो, ततो सो चेव विरतिं पडिवन्नो, एएसिं तिण्ह चि गुणसेढीतो तंमि अत्थि,ततो करणपरिसमत्तीते संकिलिट्ठो पुणो अविरतो जातो तस्स तिण्ह वि गुणसेढीणं सीसगसमागमे दृभगअणाएजअजसणीया-10 गोयाणं एत्थ वि मणुसभवे उक्कोसो पदेसुदतो। अहवा पुवं बद्धाउगो णिरयगतीते उप्पन्नो तस्स दुभगअणातेयअजसनिरयदुगणीयागोयाणं उक्कोसतो पदेसुदतो तिण्हवि गुणसेढीणं सीसे वहमाणाणं । तिरियगतितिरियाणुपुव्वीणं मो चेव तिरिएसु उववण्णो तस्स वि तहेव उक्कोसओ पदेसुदतो। मणुयाणुपुव्वीते सो चेव मणुस्सेसु उबवण्णो तस्स वि तहेव मणुयाणुपुवीए उक्कोसपदेसुदतो ॥१७॥
॥१६॥ (मलय)-'भगति । इहाविरतसम्यग्दृष्टिदर्शनमोहनीयत्रितयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति । ततः स एव देशविरतिं
दलद