SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ 16|मानस्य देवस्य देवायुपो नारकस्य नारकायुप उत्कृष्ट प्रदेशोदयः ॥१५॥ (उ०) अद्धा बन्धकालः, योगो मनोवाक्कायनिमित्तं वीर्य, आदिस्थितौ प्रथमस्थितौ निषेको दलिकनिक्षेपः, एतेषामुत्कृष्टपदे | सति । किमुक्तं भवति ? उत्कृष्टेन बन्धकालेनोत्कृष्ट योगे वर्तमानो इवां जघन्यां स्थिति बद्धा प्रथमस्थितौ चोत्कृष्टं दलिकनिक्षेपं कृत्वा मृतः सन् देवो नारको वा यो जातस्तस्य प्रथमोदये-प्रथमस्थित्युदये वर्तमानस्य देवस्य देवायुषो नारकस्य च नारकायुष उत्कृष्टः प्रदेशोदयः ॥ १५ ॥ 8 अद्धाजोगुक्कोसो बंधित्ता भोगभूमिगेसु लहुं । सव्वप्पजीवियं वज्जइत्तु ओवट्टिया दोण्हं ॥१६॥ (०)-अद्धाते उक्कस्सिगाते आउगबंधगद्धाते जोगुक्कस्सेत्ति उक्कस्सगेण जोगेण मणुयतिरियायुगं पंधित्ता ततो कालं करेउ 'भोगभूमिगेसुत्ति-तिरिएसु वा मणुएसु वा तिपलिओवमट्ठितितेसु उववण्णो। 'लहुं ४ सवप्पजीवियं वन्नति'त्ति-ततोलहुंचेव सव्वप्पजीवियंति अंतोमुहुत्तं, अंतोमुहत्तुणं सेसं सव्वं ओवट्टियं 'दोपहं' ति-तिरियमणुयाउगाणं, जं समयं ओवहिजमाणा ओवहिता ताहे दोण्हवि उक्कोसतो पदेसुदओ भवति ॥१६॥ श (मलय०)-'अद्धत्ति-उत्कृष्टे बन्धकाले उत्कृष्टे च योगे वर्तमानो भोगभूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कश्चित्तिर्यगायुः | कश्चिन्मनुष्यायुः उत्कृष्टं त्रिपल्योपमस्थितिकं बद्धा, लघु शीघ्रं च मृत्वा त्रिपल्योपमायुष्केष्वेकस्तियक्ष्वपरो मनुष्येषु मध्ये समु | त्पन्नः, तत्र च सर्वाल्पजीवितमन्तर्मुहर्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्तमेकं धृत्वेत्यर्थः, शेषमशेषमपि स्वस्वायुरपवर्तयतः, ततोऽपवर्तनानन्तरं प्रथमसमये तयोस्तिर्यअनुष्ययोर्यथासंख्यं तियमनुष्यायुषोरुत्कृष्टः प्रदेशोदयः ॥१६॥ Crime PORDS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy