________________
OROSCGOHDGE
प्रतिपन्नस्ततः तन्निमित्तां गुणश्रेणिं करोति । ततः स एव सर्वविरति प्रतिपन्नस्ततः सर्वविरतिनिमित्तां गुणश्रेणिं करोति । ततः करण-15 | परिसमाप्तौ सत्यां संक्लिष्टो भूत्वा पुनरप्पविरतो जातः । तस्य तिसृणामपि गुगश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायश कीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः । अथ नरकेषु बद्धायुष्कत्वान्नारको जातस्तहि तस्य पूर्वोक्तानां नरकद्विकसहितानामुत्कृष्टः प्रदेशोदयः। अथ तिर्यक्षत्पन्नस्तर्हि तस्य पूर्वोक्तानां तिर्यद्रिकसहितानामुत्कृष्टः प्रदेशोदयः । अथ मनुष्यो जातस्तर्हि मनुष्यानुपूर्वीसहितानामिति ॥१७॥
(उ०)-इहाविरतसम्यग्दृष्टिदर्शनमोहनीयत्रयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति, ततः स एव देशविरतिं प्रपन्नस्तन्निमित्तां गुणश्रेणिं करोति, ततः स एव सर्वविरतिं प्रतिपन्नः सन् सर्वविरतिनिमिता गुणश्रेणिं करोति । ततः करणपरिसमाप्तौ सत्यां भूयो. ऽप्यविरतो जातः, तस्य क्षीणदर्शनमोहनीयत्रयस्य तृतीयस्यां गुणश्रेण्या कृतायां प्रतिभग्नस्य संक्लेशवशेनाविरतस्य जातस्य तिसृः | णामपि गुणश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायश कीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः। यदि चासौ नरकेषु बद्धायुष्कत्वान्नारको झटिति जातस्तदा तस्य पूर्वोक्तानां चतसृगां प्रकृतीनां नरकद्विकसहितानामुत्कृष्टः प्रदेशोदयः ।। अथ तिर्यस्त्पन्नस्तदा तस्य पूर्वोक्तानां तिर्यरिद्वकसहितानामुत्कृष्टः प्रदेशोदयः। अथ मनुष्यो जातस्तदा तासां मनुष्यानुपूर्वीस-1ER हितानामिति ॥ १७ ॥ संघयणपंचगस्स य बिइयाईतिन्नि होंति गुणसेढी ।आहारगउज्जोयाणुत्तरतणुअप्पमत्तस्स ॥१८॥ (०)-'संघयणपंचगस्स य बिइयादीतिन्नि होति गुणसेढीति-आदिवजाणं पंचण्हं संघयणाणं, 'वितिया