SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ ICCCIRROHDDOOT हितिबंधे विकडणे'त्ति संकिलिट्ठो उकोसहिति बंधिउमाढतो तस्स दलियं उक्कड्डियं भवति । विकडणं ति उक्कडणं । ततो आवलियं गंतुणं उव्वट्टियं दलिय से काले उव्वट्टियं तितमि समते ओहिदुगस्स जहन्नतो पतेसुदओ। ओहिनाणसहियस्स थोवं दलियं भवतित्ति काउं देवलोगे चेव जहन्नतो पदेसुदओ ॥२२॥ __(मलय०) 'ओहीण' त्ति-क्षपितकाशः संयमं प्रतिपन्नःसमुत्पन्नावधिज्ञानदर्शनोऽप्रतिपतितावधिज्ञानदर्शन एव देवो जातः, तत्र चान्तर्मुहूर्ते गते मिथ्यात्वं प्रतिपन्नः ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बद्धमारभते, प्रभृतं च दलिक विकर्षयति-उद्वर्तयतीत्यर्थः । तत आवलिकां गत्वाऽतिक्रम्य बन्धावलिकायामतीतायामित्यर्थः अवध्योः-अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यः प्रदेशोदयः॥ A (उ०)-अवध्योः-अवधिज्ञानावरणावधिदर्शनावरणयोः संयमादिति संयमं प्रतिपद्य क्षपितकाशस्य समुत्पन्नावधिज्ञानदर्शनस्याप्र तिपतिततद्भावस्यैव सतो देवत्वं गतस्य, तत्र चान्तर्मुहूर्ते गते सति मिथ्यात्वं प्रतिपन्नस्य, ततो मिथ्यात्वप्रत्ययेनोत्कृष्टे स्थितिबन्धे प्रवर्तमाने प्रभूतदलिकस्य विकर्षणायामुद्वर्तनायां सत्यामावलिकां गत्वा बन्धावलिकामतिक्रम्य स्तोकः प्रदेशोदयः, उक्तक्रमेण तदानीं स्तोकप्रदेशोदीरणोपनीतस्य तस्य स्तोकतरस्यैव लाभात् ॥ २२ ॥ वेयणियंतरसोगारउच्च ओहि व्व निद्दपयला य । उक्कस्सठिईबंधा पडिभग्गपवेइया नवरं ॥२३॥ ४ (चू०)-'वेयणियंतरसोगारउच्च ओहिव्वत्ति-सायअसाय पंच अंतरातिय अरइसोगुच्चाणं ओहिदुगसरिसं भाणियब्वं । 'णिद्दापयला य उक्कस्स ठिईबंधा पडिभग्गप्पवेइया णवरि'-निद्दापयलाणं पि ओहिसरिसमेव,णवरिं घाउकोसहितिबंधातो पडिभग्गस्स पवेइउमाढत्तस्स जहन्नतो पदेसुदओ। उक्कोससंकिलिट्ठस्स निदादीणं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy