SearchBrowseAboutContactDonate
Page Preview
Page 1201
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥२०॥ SaCODDOGS उदतो स्थित्ति ॥२३॥ (मलय०)-'वेयणियंतर'त्ति-द्वयोर्वेदनीययोः सातासातयोः पश्चानामन्तरायाणां शोकारत्युच्चैगोत्राणां च जघन्यः प्रदेशोदयोऽव- II उदयः | विज्ञानावरणस्येव वेदितव्यः । निद्रामचलयोरपि तथैव । केवलमुत्कृष्टस्थितिबन्धात् प्रतिभग्नस्य-प्रतिपतितस्य निद्राप्रचलयोरनुभवितुं जघन्यप्रलग्नस्य चेति द्रष्टव्यम् । उत्कृष्टस्थितिबन्धो हि अतिशयेन संक्लिष्टस्य भवति । न चातिसंक्लेशे वर्तमानस्य निद्रोदयसंभवः, तत | देशोदय उक्तं उत्कृष्टस्थितिबन्धात्प्रतिभग्नस्येति ॥२३॥ स्वामित्वम् (उ०)-वेदनीययोः सातासातयोरन्तरायाणां पञ्चानामन्तरायाणां शोकारत्युच्चैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवधिज्ञानावरणस्येव वक्तव्यः । निद्राप्रचले अपीत्थमेव जघन्यप्रदेशोदयसंभवे वेदितव्ये, केवलमुत्कृष्टस्थितिबन्धात्प्रतिभग्नेन प्रतिपतितेन सता प्रवेदितुमनुभवितुं लग्ने ते तथाभूते द्रष्टव्ये । उत्कृष्टस्थितिबन्धो ह्यतिशयितसंक्लेशवतो भवति । न चातिसंक्लेशे वर्तमानस्य निद्रोदयसंभव । इत्युत्कृष्टस्थितिबन्धप्रतिभग्नप्रवेदिते इति विशेषणम् ।। २३॥ वरिसवरतिरियथावरनीयं पिय मइसमं नवरितिन्नि । निहानिहा इंदियपजत्ती पढमसमयम्मि ॥२४॥ (चू०)-'वरिसवरतिरियथावरणीयं पिय मइसम'ति-नपुंसगवेयसिरियगतिथावरणामणीयागोयाण जहा | मतिआवरणस्स तहा भाणियव्वं 'नवरि तिन्नि निद्दानिद्दा इंदियपज्जत्ती पढमसमयमि'त्ति-थीणगिद्धितिगं| पि मतिसरिसमेव नवरि इंदियपजत्तगस्स पढमसमयंमि चेव जहन्नतो चेव पदेसुदतो परतो उदीरणा भवति ॥२०॥ तेण न घेप्पतित्ति । ततो पुव्वं मूलहितिक्रवतो लगभतित्ति न होति थीणगिद्धितिगस्स । देवलोगे ण भवति,
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy