SearchBrowseAboutContactDonate
Page Preview
Page 1202
Loading...
Download File
Download File
Page Text
________________ उदयाभावातो॥२४॥ (मलय०)–'वरिसवर'त्ति-वर्षवरो नपुंसकवेदः, ततो नपुंसकवेदतिर्यग्गतिस्थावरनीचर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानाव| रणस्येवावसेयः । निद्रानिद्रादयोऽपि तिस्रः प्रकृतयो जघन्यप्रदेशोदयविषये मतिज्ञानावरगवद्भावनीयाः, नवरमिन्द्रियपर्याच्या पर्या१५ तस्य प्रथमसमये इति द्रष्टव्यम् । ततोऽनन्तरसमये उदीरणायाः संभवेन जघन्यप्रदेशोदयासंभवात् ॥२४॥ | (उ०)-वर्षवरो नपुंसकवेदस्ततो नपुंसकवेदातेर्यग्गतिस्थावरनीचैर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानाबरणस्येव ज्ञातव्यः । निद्रा| निद्रादयोऽपि तिस्रः प्रकृतयो जघन्यप्रदेशोदयविचारे मतिज्ञानावरणवद्भावनीयाः । नवरमिन्द्रियपर्याप्त्या पर्याप्तस्य प्रथमसमय इति | द्रष्टव्यं । द्वितीयादिसमयेपूदीरणायाः संभवाजघन्यप्रदेशोदयासंभव इति प्रथमसमयग्रहणम् ॥ २४ ॥ दसणमोहे तिविहे उदीरणुदए उ आलिगं गंतुं । सत्तरसह वि एवं उवसमइत्ता गए देवं ॥२५॥ (चू०)-'दंसणमोहे तिविहे उदीरणुदए उ आलिगं गंतु'त्ति-ववियकम्मंसिगस्स उवसमसम्मबिहिस्स |'उदीरणुदते'त्ति-बितियठितीते दलियं अंतरकरणंमि आवलिगमेत्तं पवेसामिति,तस्स मूले बहुगा पोग्गला,बितिए समए विसेसहीणा, एवं जाव चरिमसमते विसेसहीणा, आवलियाए तिस्से उदीरणुदयस्स चरिमसमते उव. | समसंमत्तातो परिवडमाणस्स सम्मत्तमीसमिच्छत्ताणं तिण्हं कम्माणं तं तं वेदेमाणस्स जहन्नओ पदेसुदतो। 'सत्तरसण्ह वि एवं'ति-अणंताणुबंधिवजा बारसकसाया पुरिसवेयहस्सरतिभयदुगंछाणं एएसि सत्तरसण्हं कंमा| णं एवं चेव उदीरणुदयंमि आवलियं गंतृणं भवतित्ति भणिय भवति । 'उवसमइत्ता गते देवेत्ति-एए उवसामिऊ sekCRIODE MDESKAREENAKCARRER Gan
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy