SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ SARDAROADCASDIODOcsakse वार्जितस्थितिसत्कर्मापेक्षयाऽन्तर्मुहूर्तचतुष्टयबन्धावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति । एवं त्रीन्द्रियचतुरिन्द्रियजात्याराप | भावना कार्या ॥ ३६॥ वेयणिया नोकसायाऽसमत्तसंघयणपंचनीयाण । तिरियदुगअयसदूभगणाइजाणं च संनिगए ॥३७॥ (चू०)-सायावेअणिअ असायावेअणिअ हासरति अरतिसोग अपजत्तगं अंतिमा पंच संघयणा णीयागोयं तिरियगति तिरियाणुपुवी अजसं दूभगं अणाएज्जं एतेसिं अट्ठारसण्हं कम्माणं संणिपंचिंदियंभि जहणिया ठितीउदीरणा लब्भइ। कम्हा परियत्तमाणीणं पगतीणं संणिपंचिंदियंमि सेसजीवेहिंतो ठितिबन्धगद्धा सव्वमहतित्ति काउं । तम्हा एगिदियादि उदयो लब्भमाणो वि ण घेप्पइ । एगिदिउ जहण्णसंतकम्मिउ सातस्स ततो उध्वहित्तु सन्निपंचिंदियपजत्तगेसु उववपणो । तंमि चेव समए सायवेयगो असातं बंधिउमाढत्तो। अंतोमुहत्तं दीहं बंधगद्धं असायं बन्धित्तु ततो पुणो सायं बंधित्तुमाढत्तस्स सायबन्धावलियाए चरिमसमए पुवबद्धसायजहपणसंतकम्मस्स जहणिया द्वितीउदीरणा भवति। एवं असायस्स विवज्जासो भाणियव्यो । हस्सरतीणं जहा सायस्स तहा भाणियव्वं । अरतिसोगाणं जहा असायस्स तहा भाणियव्वं । असमत्तं-अपजत्तगं, तस्स एगिंदिउ जहण्णहिती संतकम्मिगो ततो उध्वहित्तु सण्णिपजत्तकेसु उववण्णो अपजत्तगो तंमि चेव समए पजत्तगणामं बंधिउमाढत्तो चिरं बन्धित्तु ततो पुणो अपजत्तगं बंधमाणस्स अपजत्तगयन्धावलियाचरिमसमए पुव्वबद्धस्स अपज्जत्तगजहण्णसंतकम्मस्स जहणिया द्वितीउदीरणा लभति । संघयणपंचगस्स वि वेदिजमाणं मोत्तु सेसा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy