________________
रणा
| पंच वि बन्धावियव्वा । ततो वेदिजमाणं बन्धिउमाढत्तस्स बन्धावलियाए चरिमसमए जहणिया द्वितीउदीरणा कर्मप्रकृतिःलाभाणियब्वा । णीयागोयस्स सो चेव एगिदिउ णीयागोयजहण्णसंतकंमिगो एगिदिएहिंतो उवहिनु सण्णिपंस्थित्युदी॥५८॥
चिंदियपज्जत्तगेसु उववण्णो जहा असायस्स तहा भाणियव्वं । तिरियगतिणामाए सो चेब, णवरि बायरे तेउकाइउ वाउकायिउ विसोहिए हयसमुप्पत्ति कम्म काऊणं ततो उव्वहिनु सण्णिपज्जत्तगतिरिएसु उवव्वपणो । तंमि चेव समए मणुयगतिं बंधित्तुमाढत्तो दीहाए बन्धगद्धापुण्णाए तिरियगति बन्धित्तुमाढत्तस्स तिरियगति बंधावलियाए चरिमसमए तिरियगति जहणियं द्वितिं उदीरेइ । तिरियाणुपुठवीए सो चेव बायरतेऊवाऊपजत्तगातो आगतो सण्णीतिरियो ततियसमए वद्यमाणो तिरियाणुपुवीजहण्णगो उदीरगो। सण्णिगहणं विसुद्धो तं बहुगं खवेति। अजसदूभगअणादेजाणं अप्पणो पडिवक्खं बन्धवियवो । ततो वेदिजमाणं बंधमाणस्स बंधावलियाए चरिमसमए जहणिया द्वितीउदीरणा ॥३७॥ . ___ (मलय०)-'वेयणिय'त्ति । सातासातवेदनीयस्य हास्यरत्यरतिशोकापर्याप्त कान्तिमपञ्चसंहनननीचैर्गोत्रतिर्यग्गतितिर्यगानुपूर्व्ययश:
कीर्तिदुर्भगानादेयरूपाणामष्टादशप्रकृतीनां संज्ञिपश्चेन्द्रियगतौ जघन्या स्थित्युदीरणा । भावना त्वियम्-एकेन्द्रियो जघन्यस्थितिसत्कर्मा | एकेन्द्रियभवादुद्धृत्य पर्याप्तसंज्ञिपश्चेन्द्रियेषु मध्ये समुत्पन्नः, उत्पत्तिप्रथमसमयादारभ्य च सातवेदनीयमनुभवन् असातवेदनीयं बृहत्तरम-10/॥५८॥ अन्तर्मुहूर्तकालं यावद्वध्नाति । ततः पुनरपि सातं बधुनारभते । ततो बन्धावलिकायाश्चरमसमये पूर्वबद्धस्य सातवेदनीयस्य जघन्यां स्थिKB) त्युदीरणां करोति । एवमसातवेदनीयस्यापि द्रष्टव्यम् । केवलं सातवेदनीयस्थानेऽसातवेदनीयमुच्चारणीयम्-असातवेदनीयमिति । हास्य
DC&DSKEDASE
PRERAKCARICROSDICICE