SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ | (चू०)-'खवगुवसामगपडिवडमाणाणं दुगुणो य तहिं तहिं बंधों त्ति-जंमि समते खवगस्स द्वितियधो आदि मज्झे अवसाणे वा दिट्ठो तंमि चेव ठाणे उवसामगाणं दुगुणो द्वितिबंधो आदि मज्झे अवसाणे वा दिट्ठो, तमि चेव हाणे परिवड माणस्स तओ दुगुणो । 'अणुभागोणंतगुणो असुभाण सुभाण विवरीओ'-तेसिं खब| गउवसामगपरिवडमाणेणं अणुभागो अणंतगुणो, असुभाणं सव्वत्थोवो खवगस्स, उवसामगस्स तंमि चेव ठाणे अर्णतगुणो, परिवडमाणस्स तंमि चेव हाणे अणंतगुणो । 'सुभाण विवरीतोत्ति-सुभाणणुभागो सव्वत्थोवो परिवडमाणस्स, उवसामगस्स तंमि चेव हाणे अणंतगुणो, खवगस्स तंमि चेव हाणे ततो अणंतगुणो । अवसेसो विही जहा आरुहंतस्स तहा उयरंतस्स वि । एवं जाव पमत्तट्ठाणं पत्तो ॥ ६॥ L. (मलय०)-'खवगुवसामग'ति-क्षपकस्य क्षपकश्रेणिमारोहतो यस्मिन् स्थाने यावान् स्थितिबन्धस्तस्मिन्नेव स्थाने उपशमश्रेणि|मारोहतस्तावान् स्थितिबन्धो द्विगुणो भवति । ततोऽपि तस्मिन्नेव स्थाने उपशमश्रेणीतः प्रतिपततो द्विगुणो भवतीति । क्षपकपत्कस्थितिबन्धापेक्षया चतुर्गुणो भवतीत्यर्थः । तथा क्षपकस्य यस्मिन् स्थानेऽशुभप्रकृतीनामनुभागो यावान् भवति तदपेक्षया तस्मिन्नेव स्थाने तासामेवाशुभप्रकृतीनामुपशमकस्यानुभागोऽनन्तगुणः । ततोऽपि तस्मिन्नेव स्थाने तासामेवाशुभप्रकृतीनामुपशमश्रेणीतः प्रतिपततोऽनन्तगुणः । 'सुभाण विवरीओत्ति शुभप्रकृतीनां पुनरनुभागो विपरीतो वाच्यः । स चैवं-उपशमश्रेणीतः प्रतिपततो | यस्मिन् स्थाने शुभप्रकृतीनां यावान् अनुभागो भवति तदपेक्षया तस्मिन् स्थाने तासामेव शुभप्रकृतीनामुपशमकस्यानुभागोऽनन्तगुणः । ततोऽपि तस्मिन्नेव स्थाने तासामेव शुभप्रकृतीनां क्षपकस्यानन्तगुणः । शेषं यथाऽऽरोहतस्तथा प्रतिपततोऽपि वेदितव्यम् , GOOGGove
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy