________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥७४॥
| वै०७-०७-वर्ण ५-रस ५ स्नि०-उष्ण- नतिरश्चाम् गुणपरिणामप्रत्यया (देवना- वै० सप्तकं गुणसमुत्थलन्धिप्रत्ययं । शेषारुक्ष-शीत-स्थि०-अस्थि०-शुभ-अशुभ- रकाणाम् भवप्रत्ययापि)
स्त्वन्यथाऽन्यथाविपरिणमय्योदीर्यन्ते इति । अगु०-गंध २ (३५) समच०-मृदु-लघु-परा०-उद्योत-सुखग०- तनुपरिणामप्रत्यया
उत्तरदेहे क्रियमाणे बलादेवोदीर्यन्त इति । सुस्वर-प्रत्येकानाम् (८)
(मूलदेहिनाम् भवप्रत्ययापि ) आहारकसप्तकस्य केवलगुणपरिणामप्रत्यया
गुणोत्थलब्धिप्रत्ययत्वात् । सुभग-आदेय-यश-उच्चैर्गोत्राणाम् (४) गुणपरिणामप्रत्यया
देशविरतादिभिर्दुर्भगाादयं निरुध्योदी(भवप्रत्ययाऽपि अविरतानाम्)
धन्ते इति । ९ नोकषायाणाम्
प्रथमोऽसंख्येयभागः' गुणप० प्र० देशसर्पविरतानां पतदेवोदीरणायामाया(शेषो भ० प्र० अविरतानाम् )
न्तीति। जिन-घातिनीनाम् ३८ नृतिरश्वाम् गुणप० प्र०
अन्यथापरिणमय्योदीर्यन्ते इति । (देवनारकाणां भ० प्र०) | शेष ५६ नाम् भवप्रत्ययाः
गुणप्रत्ययाभावत्वात् । विशेषः-स्वस्वभवेऽवश्योदयवतीप्रकृतयः याः ताः भवप्रत्ययापि। १ पञ्चसंग्रहे " अनंतमो भाग" इति ।
||७४||