________________
इदाणिं सादि अणादि परूवणा । सा दुविहा- मूलपगडीण उत्तरपयडीण य । तत्थ मूलपगईणं भण्णइघाण अजहन्ना दोहमणुक्कोसिया य तिविहाओ । वेयणिएणुक्कोसा अजहन्ना मोहणीए उ ॥ ५४ ॥ साइअणाई धुवा अधुवाय तस्सेसगा य दुविगप्पा । आउस्स साइ अधुवा सव्वविगप्पा उ विन्नेया ॥५५॥
( ० ) - 'घातीणं अजहरण' त्ति। मोहणिज्जवजाणं तिण्हं घातीकम्माणं अजहण्णा अणुभागउदीरणा अणादिया धुवअधुवा तिविहा । कहं ? भण्णइ तिन्हं घातीकम्माणं जहण्णा अणुभागउदीरणा खीणकसायरस समयाव लियाए सेसाए भवति । सा य सादि य अधुवा । तं मोत्तृण सेसा सव्वा अजहण्णा । तीसे आदी णत्थि, धुवउदीरणत्ताए, धुवाधुवा पुत्रवत्ता । 'दोण्हमणुक्कोसियाओ तिविहाओ' त्ति दोन्हं णामगोयाणं अणुक्कसिया अणुभागुदीरणा अणादियादि तिहा । कहं ? भण्णइ - णामगोयाणं उक्कस्साणुभागउदीरणा सजोगिकेवलिस्स अंते, सा य सातिया अधुवा । तं मोत्तु सेसा अणुक्कसा । अणुक्कस्साए आदी णत्थि, धुवउदीरणत्ताउ, धुवाधुवा पुत्ता। 'वेयणिएणुक्कस्सा अजहण्णा मोहणीए उ सादिअणादि धुवा अधुवा य'त्ति-वेयणीए अणुकसा अणुभागउदीरणा सादियादि चउव्विहा । कहं ? भण्णइ - वेयणियस्स सुहुमरागउवसामगेण बद्धं सम्बद्धसिद्धे देवत्ते सातं तस्स देवो होतउक्कोसं अणुभागं उदीरेइ । सा य सादि य अधुवा । तं मोत्तूर्ण सेसा अणुक्कस्सा । अपमतभावं पडिवण्णस्स उदीरणा णत्थि, ततो परिवडमाणो अणुक्कोसं अणुभागुदीरणं सातियं उदीरेह । अपमत्त