________________
कर्मप्रकृतिः
अनुभागो
दीरणा
७५||
DOORDIYOIDADIONEERICSD
भावं अपत्तपुवस्स अणादिया। धुवाधुवा पुखुत्ता। 'अजहण्णा मोहणीए'त्ति-मोहणिजस्स अजहण्णा अणुभागउदीरणा सादियादि चउब्बिहा । कहं ? भण्णइ-मोहणिजस्स जहण्णा अणुभागुदीरणा खवगस्स चरिमाए उदीरणाए भवति । सा य सादिया अधुवा। तं मोतुं सेसा अजहण्णा। उवसंतभावं पडिवंतस्साणुभागुदीरणा णत्थि । ततो परिवडमाणस्स अजहण्णा सादिया अणुभागुदीरणा । तं ठाणमपत्तपुवस्स अणादिया अजहण्णा, धुवाधुवा पुवुत्ता। 'तस्सेसगाउ दुविकप्पत्ति। तेसिं चउण्हंघातिकम्माणं सेसगा भंगा उक्कोसाणुक्कोसाजहन्ना सादिगा अधुवा । कहं ? भण्णइ-एतेसिं उक्कोस्साणुक्कोसा य अणुभागुदीरणा मिच्छद्दिठिम्मि लब्भति तम्हा साति य अधुवा । जहण्णगउदीरणाए पुब्वभणियं कारणं । णामगोयवेयणीयाणं जहण्णाजहण्णा उक्कोसा य सादिया अधुवा । कहं ? भण्णइ-जहण्णाजहण्णा मिच्छद्दिहिम्मि लम्भतित्ति काउं, उक्कोसस्स पुश्वभणियं । 'आउगस्स सादिगअधुवा सव्वविगप्पा उ विण्णेय'त्ति । आउगस्स सादियअधुवातो उक्कोसाणुक्कोसाजहण्णाअजहण्णातो अणुभागोदीरणातो अधुवोदीरणात्तातो ॥५४-५५।।
(मलय०)-तदेवं कृता प्रत्ययप्ररूपणा । सम्प्रति साद्यनादिप्ररूपणा कर्तव्या। सा च द्विधा-मूलप्रकृतिविषया, उत्तरमकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वन्नाह-'घाईगंति। मोहनीयवर्जानां त्रयाणां घातिकर्मणामजघन्याग्नुभागोदीरणा विधात्रिप्रकारा । तद्यथा-अनादिर्धवाऽधुवा च । तथाहि-एषां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागोदीरणा । सा |च सादिरध्रुवाच । शेषकालं त्वजघन्या, सा चानादिध्रुवोदीरणत्वात् । धुवाध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानु
॥१५॥