SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ छातालीसाए अबझंतीगाणं। 'अपुवकरणादीति-अपुवकरणस्स आदितो आढत्तो उवरिं एतेमि कम्माणं गुणसंकमो भवति । इयाणिं अहापवत्तसंकमो-अहापवत्तसंकमो णाम संसारत्थाणं जीवाणं बंधणजोग्गाणं कम्प्नाणं बज्झमाणाणं अबज्झमाणाणं वा थोवातो थोवं बहुगाओ बहुगं वज्झमाणीसु य संकमणं । 'बन्धे अहापवत्तो परित्ति ओ वा अबन्धे वित्ति । बज्झमाणाणं कम्मागं अहापवत्तसंकमो भवति धुववन्धीणं, 'परितितो-बंधे परावत्त वा परियत्तमाणीतो सूचितातो, 'अबंधे वित्ति बंधाभावे वि अहापवत्तो चेव संकमो-यज्झमाणाणं पि अबज्झमा४ाणाणं पि अहापवत्तो संकमो भवति ॥११॥ (मलय०) इदानी गुणसंक्रमस्य लक्षणमाह-'गुणसंकमोत्ति । अपूर्वकरणादयः-अपूर्वकरणप्रभृतयोऽबध्यमानानामशुभप्रकृतीनां संबन्धि कर्मदलिकं प्रतिसमयमसंख्येयगुणतया बध्यमानासु प्रकृतिषु यत्प्रक्षिपन्ति स गुणसंक्रमः। गुणेन प्रतिसमयमसंख्येयलक्षणेन गुणकारेण संक्रमो गुणसंक्रमः, तथाहि मिथ्यात्वातपनारकायुर्वर्जानां मिथ्यादृष्टियोग्यानां त्रयोदशानाम् ,अनन्तानुबन्धितिर्यगायुरुद्योतवर्जानां च सासादनयोग्यानामेकोनविंशतिप्रकृतीनाम् , यतो मिथ्यात्वमनन्तानुबन्धिनश्चापूर्वकरणादारत एवाविरतसम्यग्दृष्ट्यादयः पयन्ति.आतपोद्योते च शुभे, अशुभप्रकृतीनां च गुणसंक्रमः, आयुषां च परप्रकृतौ न संक्रमः, ततो मिथ्यात्वादिप्रकृतीनामिह वर्जनम् । तथाऽप्रत्या-21 ख्यानप्रत्याख्यानावरणकषायाष्टकास्थिराशुभायशःकीर्तिशोकारत्यसातवेदनीयानां सर्वसंख्यया पट्चत्वारिंशत्प्रकृतीनां अशुभानामबध्यमानानामपूर्वकरणादारभ्य गुणसंक्रमो भवति । निद्राद्विकोपघाताशुभवर्णादिनवकहास्यरतिभयजुगुप्सानां त्वपूर्वकरणे स्वस्वबन्धव्यवच्छेदादारभ्य गुणसंक्रमो वेदितव्यः । अपरोऽर्थः-अपूर्वकरणादयः-अपूर्वकरणसंज्ञकरणवर्तिप्रभृतयोऽशुभप्रकृतीनामबध्यमानानां दलिकमसं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy