SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ भवप्रत्ययतः कर्मप्रकृतिः ॥१०५॥ ६५ नरकर-देवर-वै०७-विकल३ ईशानान्ता देवाः सू०-अपर्या०-साधा० (१७) अपूर्वक. प्र.६ १४ संक्रमकरणे तिर्य० २-उद्यो० पूर्वोक्तानां आनतादयो देवाः अपूर्वक. ७ २९ प्रदेश(२०) च संक्रमः संघ०६-कुसंस्था० ५-नपुं० अनिवृ. २९ मनु०२-औदा०७-तिप्रा०९०- । युगलिकतिर्यड्नराः अप०-नरक २-दुर्भ० ३-नी० सूक्ष्मसं. गो०-अप्र० खग० (३९) इयाणिं गुणसंकमो भण्णइगुणसंकमो अबझंतिगाण असुभाणऽपुव्वकरणाई । बंधे अहापवत्तो परित्तिओ वा अबंधे वि ॥६९॥ (चू०)-'गुणसंकमो अबझंतीगाण असुभाणऽपुवकरणादी। गुणेण संकमो गुणसंकमो समए समए असंखेजगुणेण संकमणं गुणसंकमो बुचति असुभाणं कम्माणं । के ते? भण्णइ-सोलस मिच्छत्तंता, तेसु मिच्छत्तणिर-10 तायुगआयावं च फेडुत्तु तेरस गहिता; सासाणंताओ पणुवीसं तु, ततो अगंताणुबन्धि तिरियाउग उजोवं च १०५ फेडेत्त सेमा गृणवीसा गहिया; अविरतियन्तातो दसेत्ति, तेसु अप्पचक्रवाणावरणीयचउक्कं गहितः विरताविरतंतितो चत्तारि, पञ्चकग्वाणावरणचउक्कगं पि गहितं चेव प्रमत्तंता छावि गहिता; सव्वेसि पि समुदातो VOCEAGE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy