________________
भवप्रत्ययतः
कर्मप्रकृतिः
॥१०५॥
६५
नरकर-देवर-वै०७-विकल३
ईशानान्ता देवाः सू०-अपर्या०-साधा० (१७)
अपूर्वक. प्र.६ १४
संक्रमकरणे तिर्य० २-उद्यो० पूर्वोक्तानां आनतादयो देवाः
अपूर्वक. ७ २९
प्रदेश(२०) च
संक्रमः संघ०६-कुसंस्था० ५-नपुं०
अनिवृ. २९ मनु०२-औदा०७-तिप्रा०९०- ।
युगलिकतिर्यड्नराः अप०-नरक २-दुर्भ० ३-नी०
सूक्ष्मसं. गो०-अप्र० खग० (३९) इयाणिं गुणसंकमो भण्णइगुणसंकमो अबझंतिगाण असुभाणऽपुव्वकरणाई । बंधे अहापवत्तो परित्तिओ वा अबंधे वि ॥६९॥
(चू०)-'गुणसंकमो अबझंतीगाण असुभाणऽपुवकरणादी। गुणेण संकमो गुणसंकमो समए समए असंखेजगुणेण संकमणं गुणसंकमो बुचति असुभाणं कम्माणं । के ते? भण्णइ-सोलस मिच्छत्तंता, तेसु मिच्छत्तणिर-10 तायुगआयावं च फेडुत्तु तेरस गहिता; सासाणंताओ पणुवीसं तु, ततो अगंताणुबन्धि तिरियाउग उजोवं च
१०५ फेडेत्त सेमा गृणवीसा गहिया; अविरतियन्तातो दसेत्ति, तेसु अप्पचक्रवाणावरणीयचउक्कं गहितः विरताविरतंतितो चत्तारि, पञ्चकग्वाणावरणचउक्कगं पि गहितं चेव प्रमत्तंता छावि गहिता; सव्वेसि पि समुदातो
VOCEAGE