SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ NCSraç Serasa सासादने कालतस्त्वसङ्कथेयाभिरुत्सपिण्यवसर्पिणीभिरपहियते । अयं च विध्यातसंक्रमो यथाप्रवृत्तसंक्रमावसाने प्रायोऽवसेयः ॥६८।। विध्यातसंक्रमस्य यन्त्रम् । (गुणा भवम० वाऽबध्यमानानाम् ) मिथ्यात्व नरकायुर्वर्जाः १४ सास्वादनादयः गुणप्रत्ययतः सर्वाग्रम् गुणस्थाने मिथ्यात्वान्तानाम् तिर्यगायुर्वजाः २४ सास्वादनान्ता मिश्राद्याः मिथ्यात्वे (२)मिथ्यात्वमिश्रयोः अविरतादयः चतुर्थान्तानाम् 'देशविरतादयः मिश्रे मनुष्वायुर्वर्जाः ९ पञ्चमान्तानाम् ४ . प्रमत्तादयः अविरते प्रमत्तान्तानाम् ६ अप्रमत्सादयः देशविरते वै०७-देवर-नरक २-कुजाति ४- सर्वे नारकाः सनत्कु प्रमत्ते स्था०-सू०-साधा-अपर्या भवप्रत्ययतः मारादयो देवाश्च आतपानां (२०) अप्रमत्ते ACCESSORCHER a
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy