SearchBrowseAboutContactDonate
Page Preview
Page 1407
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१२३॥ नान्नजीव घृदयस्थानानि भंगाश्च शश्च । तनरत्यता नव प्रकृतयो द्वादशवाय वर्तमानस्य सुभगदुर्भगाभ्यामार वाहः सुभगादेये युग SEHDHDHODHODIDATES यशःकीतिभ्यां द्वौ भनौ, सर्वे त्रिंशति षभङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां त्रिंशत्युद्योतनाम्नि क्षिप्ते एकत्रिंशत् , | तत्र सुखरदुःस्वरयशकीय॑यशःकीर्तिभिश्चत्वारो भङ्गाः । सर्वसङ्ख्यया द्वीन्द्रियाणां द्वाविंशतिर्भङ्गाः । एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च प्रत्येकं षट् पडदयस्थानानि सभङ्गानि भावनीयानि, नवरं स्वस्वजातिरुच्चारणीया । सर्वसंख्यया विकलेन्द्रियाणां भङ्गाः पद्पष्टिः । ___अथ तिर्यपश्चेन्द्रियाणामुदयस्थानान्युच्यन्ते । तत्र प्राकृततिर्यक्पञ्चन्द्रियाणामुदयस्थानानि षद् , तथाहि-एकविंशतिः षशितिर टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । तत्र तिर्यग्दिकं पञ्चन्द्रियजातिवसं यादरं पर्याप्तापर्याप्तयोरेकतरं सुभगदुर्भगयोरेकतरं आदेयाना| देययोरेकतरं यशःकीर्ययश-कीर्योरेकतरेत्येता नव प्रकृतयो द्वादशध्रुवोदयप्रकृतिभिः सहिता एकविंशतिः, एपा च भवान्तरालगतौ | वर्तमानस्य तिर्यपश्चेन्द्रियस्य ज्ञेया, अत्र भङ्गा नव, तत्र पर्याप्तनामोदये वर्तमानस्य सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशाकीर्ण| यश-कीर्तिभ्यां चाष्टौ भङ्गाः, अपर्याप्तकनामोदये वर्तमानस्य तु दुर्भगानादेयायशःकीतिभिरेक इति । अपरे त्याहुः-सुभगादेये युगप| दुदयमागच्छतो दुर्भगानादेये च, न तु पर्यायेण, ततः पर्याप्तस्य सुभगादेययुगलदुर्भगानादेययुगलाभ्यां यशाकीय॑यशःकीर्तिभ्यां च चत्वारो भङ्गाः, अपर्याप्तस्य त्वेक इति सर्वसङ्खथया पश्च, एवमुत्तरत्रापि मतान्तरेण भङ्गवैषम्यं स्वधियाऽभ्यूह्यम् । ततः शरीरस्थस्यानु| पूर्वीमपनीयौदारियद्विकपडन्यतमसंस्थानषडन्यतमसंहननोपघातप्रत्येकरूपप्रकृतिषद्कप्रक्षेपे कृते षड्विंशतिर्भवति । अत्र भङ्गानां द्वे | शते एकोननवत्यधिके । तत्र पर्याप्तस्य पद्भिः संस्थानः पद्भिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीय॑यशःकीर्तिभ्यां च द्वे शते भङ्गानामष्टाशीत्यधिके, अपर्याप्तकस्य तु हुण्डसेवार्त्तदुर्भगानादेयायशःकीर्तिभिरेक इति । तस्यामेव पड्विंशतौ शरीरपर्याप्त्या पर्याप्तस्य पराघातेऽन्यतरविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः । तत्र ये प्राक् पर्याप्तानां द्वे शते भङ्गानामष्टाशीत्यधिके था, अत्र भङ्गा नवमानस्य तु दुर्भमादययुगलदुर्भगानादम्य खधियानावति । अत्र भकाति- 15॥१२३॥ ॥१२३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy