SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ SWA पणा. साकारोपयोगसंज्ञा इति व्यवह्रियन्ते, साकारोपयोगेनैवैतासां वध्यमानत्वात् । तत उत्कृष्टस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः। कर्मप्रकृतिः ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमधोऽ- अनुभाग| धोऽवतरणेनोत्कृष्टोऽनुभागोऽनन्तगुणस्तावद्वक्तव्यो यावत्कण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति । ततो यतः स्थितिस्थानाजघन्यमनु-10 बन्धप्ररू॥१४७॥ भागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततः पुनरपि प्रागुक्तानामुत्कृष्टानुभागविषयाणां स्थितीना१७ मधस्तात् कण्डकमात्रासु उत्कृष्टोऽनुभागःक्रमेणानन्तगुणो वाच्यः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थि तिस्थाने जघन्योऽनुभागोऽनन्तगुणो वक्तव्यः। ततः पुनरपि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकैकस्याः स्थिते| जघन्योऽनुभागः कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावञ्जघन्यानुभागविषयाणामेकैकस्थितीनां ता-13 नि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति । उत्कृष्टानुभागविषयाश्च स्थितयः सागरोपमशतपृथक्त्वमात्राः। ततः एकस्याः K स्थितेर्जघन्यानुभागोऽनन्तगुणः। ततः सागरोपमशतपृथक्त्वादधस्तनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तस्थितिस्था-122 नादधस्तनस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततः सागरोपमशतपृथक्त्वादधस्तनद्वितीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। एवमेकैक। जघन्यमुत्कृष्टं चानुभागमनन्तगुणतया वदन् तावद्बजेद्यावत्सर्वजघन्या स्थितिः। कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अद्याप्य-113 नुक्तास्तिष्ठन्ति, शेषाः सर्वेऽप्युक्ताः। ततस्तेऽप्यधोऽधः क्रमेणानन्तगुणा वक्तव्या यावत्सर्वजघन्या स्थितिः। एवं मनुष्यगतिमनुष्या| नुपूर्वीदेवगतिदेवानुपूर्वीपञ्चेन्द्रियजातिसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुखरादेययशःकीयुच्चै- 194॥१४॥ गोत्राणामपि वक्तव्यम् । CONSCIROIDS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy