SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ (उ०) उक्तमुद्वलनासंक्रमलक्षणम् , एतदेव योजयन्नाहारकसप्तकस्योद्वलनासंक्रमकारके तत्करणप्रक्रियामाह-आहारकतनूः, बहुवचनमाहारकसप्तकसंग्रहपरम् , तदाहारकसप्तकसत्कर्माऽविरति-विरत्यभावं गतः सन् 'भिन्नमुहुत्ता' इति अन्तमुहर्त्तात्परतःप्रोद्वल| यति । कियता कालेनोद्वलयतीति जिज्ञासायामाह-यावदविरतोऽविरतिभागी, इतिस्तावदर्थे, तावदुद्वलयति, तथा चाविरतिप्रत्ययाहारक| सप्तकस्योद्वलना भवतीति प्रतिपादितं भवति । अविरतिश्चाहारकवतोऽविरतीभृतस्यापापुद्गलपरावर्त यावदपि लभ्यते, ततो नियम-1 माह-'पल्यस्य' पल्योपमस्यासंख्येयतमे भागे तावन्मात्रेण कालेन सर्वमुद्वलयतीत्यर्थः ।। ६१॥ KI अंतोमुहुत्तमद्धं पल्लासंखिज्जमेत्तठिइखंडं । उकिरइ पुणो वि तहा ऊणूणमसंखगुणहं जा ॥२॥ (चू०)-'अंतोमुहत्तमद्धं पल्लासंखिजमेत्तठितिखंडं उकिरतित्ति । अंतोमुहत्तेणं कालेणं पलिओवमस्स असंखेजतिभागमेत्तं ठितिखण्डं उकिरति । एस विही पढमखण्डगस्स । 'पुणो वि तह' त्ति-पुणो वि अण्णं ठिति| खण्डगं एवमेव उव्वलति । एवं जाव चरिमं ठितिखंडगंति । 'ऊणूणमसंखगुणहं ज' त्ति। पढमस्स ठितीखंडगस्स ठितितो बहुतातो, वितितस्स विसेसहीणातो, ततितस्स ठितिखंडगस्स ठितिओ विसेसहीणातो। एवं अणंतरोवणिहयाए जाव दुचरिमातो खंडगाउत्ति विसेसहीणातो। परंपरोवणिहाए पढमठितिखंडकउवणिहाए अस्थि काणि वि ठितिखण्डगाणि असंखेजभागहीणाणि, अस्थि संखेजभागहीणाणि, अत्थि संखेजगुणही| णाणि, अत्थि काणि वि असंखेजगुणहीणाणि त्ति ॥३२॥ (मलय०)--'अंतोमुहुत्त' ति-अन्तर्मुहूर्तप्रमाणामद्धां यावदन्तर्मुहूर्तेन कालेनेत्यर्थः, पल्योपमासंख्येयभागमात्रं स्थितिखण्डमुत्किरति । రూంలోనూసూలు
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy