________________
as a
re
एष विधिः प्रथमखण्डस्य । ततः पुनरपि तथा तेनैव प्रकारेणान्तर्मुहूर्तेन कालेनान्यत् पल्योपमासंख्येयभागमात्र खण्डं पूर्वस्मादूनमूनतरकर्मप्रकृतिः मुत्किरति । एवं तावद्वाच्यं यावत् द्विचरमं स्थितिखण्डम् , तच्च प्रथमस्थितिखण्डापेक्षयाऽसंख्येयगुणहीनम् ॥६२॥
संक्रमकरणे | (उ०)-अन्तर्मुहूर्त्तप्रमाणामद्धां यावदन्तर्मुहूर्तेन कालेनेत्यर्थः । पल्योपमासंख्येयभागमात्रं स्थितिखण्डमुत्किरति । एष प्रथमस्थिति- अनुभाग॥९९||
संक्रमः। खण्डस्य विधिः । ततः पुनरपि तथा तेनैव प्रकारेणान्तर्मुहुर्तेन कालेनोत्तरोत्तरं पल्योपमासंख्येयभागमात्रं खण्डं पूर्वस्मात्पूर्वस्मादून| मूनतरमुत्किरति । एवं तावद्वाच्यं यावद् द्विचरमस्थितिखण्डम् । तच्च प्रथमस्थितिखण्डापेक्षयाऽसंख्येयगुणहीनम् ।। ६२॥ 'तस्स उक्किरिजमाणस्स दलितस्स णियमो भण्णइ
तं दलियं सट्टाणे समए समए असंखगुणियाए । सेढीए परठाणे विसेसहाणीइ संभइ ॥६३॥ १ __ (चू०)-एएसि ठितिखंडगाणं पढमं ठितिखंडगं उक्लिरिज्जति । तासिं ठितीणं पढमसमए उभिरति पदेसग्गं थोवं, बितियसमए असंखेज्जगुणं, ततितसमए असंखेज्जगुणं, एवं जाव अंतोमुहुत्तं असंखेज्जगुणाए सेढीए । पलितोवमस्स असंखेज्जतिभागो गुणकारो। पढमसमए परपगतीसुज दिजति दलितं तं थोवं, जं सहाणे दिज्जति |तं असंखगुणं, बितियसमए जं सट्टाणे दिजति तं असंखेजगुणं, परट्ठाणे दिज्जति विसेसहीणं । एस विही पढमस्स?
ठितिखंडगस्स । सा चेव विही बितियस्स खण्डगस्स । एवं तइयरस जाव दुचरिमातो खंडगातो त्ति ॥६॥ टी (मलय०)-'त' ति तदुत्कीर्यमाणं दलिकं समये समये स्वस्थाने असंख्येयगुणितया श्रेण्या संछुभते-प्रक्षिपति । यत्पुनः परस्थाने ५ परप्रकृतौ तद्विशेषहान्या । तद्यथा-प्रथमसमये यत् परप्रकृतौ प्रक्षिपति तत् स्तोकम् । यत्पुनः स्वस्थाने एवाधस्तात् प्रक्षिप्यते, तत्ततोऽ
हGEEDSRISRORSEL