SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ RI संख्येयगुणम् । ततोऽपि द्वितीयसमये यत् स्वस्थाने प्रक्षिप्यते तदसंख्ययगुणम् । परप्रकातषु पुनयत् प्राक्षप्यत तत्प्रयमसमय परस्थानाक्ष-त्रा साद्विशेषहीनम् । एवं तावत्प्रतिसमयं वाच्यं यावदन्तर्मुहूर्तस्य चरमसमयः । एष प्रथमस्थितिखण्डस्योकिरणविधिः। एवमन्येषामपि द्रष्टव्यम् ॥६३॥ (उ०) तदुत्कीर्यमाणं दलिक समये समये स्वस्थानेऽसंख्येयगुणितया श्रेण्या संछुभति-प्रक्षिपति, परस्थाने परप्रकृतौ तद्विशेषहान्या । तथाहि-प्रथमसमये परप्रकृतौ स्तोकं प्रक्षिप्यते, स्वस्थान एवाधस्तात् ततोऽसंख्येयगुणम् । ततोऽपि द्वितीयसमये स्वस्थाने यत्प्र| क्षिप्यते तदसंख्येयगुणम् । परप्रकृतिषु च यत्प्रक्षिप्यते तदाद्यसमयपरस्थानप्रक्षिप्ताद्विशेषहीनम् । एवं प्रतिसमयं तावद्वाच्यं यावदन्तमुहर्तचरमसमयः । एष प्रथमस्थितिखण्डस्योकिरणविधिः, एवमन्येषामपि द्विचरमान्तानां द्रष्टव्यः ।। ६३ ॥ जं दुचरिमस्स चरिमे अन्नं संकमइ तेण सव्वं पि। अंगुलअसंखभागेण,हीरए एस उव्वलणा ॥६॥ 6 (चू०)-'जं दुचरिमस्स चरिमे अण्णं संकमइ तेण सव्वं पि'-जं दुचरिमं ठितिखंडगं तस्स चरिमे समए जं पदेसग्गं परहाणे संकमति तेण पमाणेण जं चरमे ठितिखंडगे दलितं तं अवहीरमाणे अवहीरमाणं असंखेजाहिं उसप्पिणिओसप्पिणीहिं अवहीरति कालओ। 'अंगुलअसंखभागेण हीरति' त्ति-खेत्तओ अंगुलसेढीए असंखिज्जतिभागेणं अवहीरति । 'एस उब्वलण'त्ति-एस उव्वलणासंकमो । दुचरिमखंडगस्स जं चरिमसमए सत्थाणे | दलितं दिज्जति तेण पमाणेणं अवहीरमाणं जं चरिमखंडगे दलितं तं पलितोवमस्स संखेज्जतिभागमेत्तेणं कालेणं अवहीरति ॥६॥ SDISORDDGCHODA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy