SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ (मलय०)-'ज' ति-द्विचरमस्थितिखण्डस्य चरमसमये यत् कर्मदलिकमन्यां प्रकृति संक्रमयति तेन मानेन तावत्प्रमाणेन दलिकेनेकर्मप्रकृतिः त्यर्थः, यदि चरमं स्थितिखण्डमपहियते ततः कालतोऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपट्टियते, क्षेत्रतः पुनरङगुलमात्रक्षेत्रासङ्ख्यतमेन संक्रमकरणे | भागेन । एषा प्रागुक्ता द्विचरमस्थितिखण्डं यावदाहारकसप्तकस्योद्वलना ॥६४॥ अनुभाग॥१०॥ संक्रमः। | (उ०)-द्विचरमस्थितिखण्डस्य चरमसमये यत्कर्मदलिकमन्यां प्रकृति संक्रमयति तेन मानेन तावत्प्रमाणेन दलिकेनेत्यर्थः, यदि चरमस्थितिखण्डमपहियते तदा कालतोऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियते । क्षेत्रतः पुनरगुलमात्रक्षेत्रासंख्येयतमेन भागेन । || एषा-इयद्दलविषयाहारकसप्तकस्य चरमस्थितिखण्डे उद्वलना ।। ६४॥ चरममसंखिज्जगुणं अणुसमयमसंखगुणियसेढीए। देइ परट्ठाणेवं संछभतीणमवि कसिणो ॥६५॥ ___ (चू०) 'चरिममसंखिज्जगुण'त्ति । दुचरिमखंडगस्स ठितितो चरिमखंडगस्स ठिति असंखेज्जगुणा । 'अणुस मयमसंखगुणियसेढीए देइ परत्थाणेव'ति-तस्स चरिमखंडगस्स जं पदेसग्गं उदितावलितागतं मोत्तूण सेसंसव्वं | परत्थाणे दिज्जति-पढमसमए थोवं, बितियसमए असंखेज्जगुणं, ततियसमए असंखेज्जगुणं, एवं जाव चरिम समतो त्ति। 'संछुभतीणमविकसिणो'त्ति-सव्वसंकमो सूतितो, कसिणमिति-सव्वसंकमो,'संछुभतीर्ण'-णिल्लेवे|ज्जमाणीणं, जा पगती अण्णं पगतिं संकममाणा णिल्लेवा होतित्ति से जो चरिमे संछोभो सोकसिणसंकमो॥६६॥ | १६ (मलय०)-सम्प्रति चरमस्थितिखण्डकस्य वक्तव्यतामाह-'चरम' ति-द्विचरमस्थितिखण्डाच्चरमं स्थितिखण्डं स्थित्यपेक्षयाऽसं| ख्येयगुणम् । तथा तस्य चरमखण्डस्य यत्प्रदेशाग्रं तदुदयावलिकागतं मुक्त्वा शेषं परस्थाने-परप्रकृतिषु अनुसमयं प्रतिसमयम, असं- 1.|
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy