SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ SECSISODOOL (चू०) मोहणिजस्स जं भागलद्धं दलियं तस्स अणंतिमो भागो सव्वघाती। सो दुहा कीरति-दसणमोहस्स | एक्को भागो चरित्तमोहस्स एक्को भागो । दसणमोहस्स एक्को भागो दसणमोहस्स जं भागलद्धं तं मिच्छत्त|स्स भवति। चरित्तमोहस्स जं भागलद्धं तं बारसविहं भवति-अणंताणुबंधि (४) अपञ्चक्खाणावरणा (४) पञ्चक्खा|णावरणाणं (४)। इदाणि सेसस्स देसघातिस्स विधा भण्णइ-'मोहे दुहत्ति-मोहणिजस्स सेसं देसघातिदलितं दुहा कीरति-कसायवेयणिज्जस्स णोकसायवेयणिजस्स। 'चउद्धा य पंचधा वावित्ति-कसायवेदणिजस्स दलितं पुणो चतुद्धा कीरति-कोहादिसंजलणाणं (४)। जंणोकसायाणं भागलद्धं तं पंचहा कीरति, 'बझमाणीण'त्ति-बज्झमाणिगाणं, तं जहा-तिण्हं वेदाणं एक्कयरो बज्झति तस्स एक्को भागो, हासरतिअरतिसोगाणं दोण्हं जुयलाण एक्कतरं बज्झति तेसिं दोणि भागा, भयदुगंछाणं एक्किक्को भागो एवं पंच भागा। 'वेयणियाउयगोएस बज्झमाणीण भागो त्ति-वेयणियआउयगोत्ताणं ज भागलद्धं (स 'सिं'-एतेसिं,) वेदणिजस्स सातासाताणं अण्णतरस्स बज्झमाणस्स भवति, एवं चउण्हं आउगाणं बज्झमाणस्स भागो भवति, उच्चानीयगोत्ताणं बज्झमाणस्स भागो भवति । सव्वेसिं जुगवं बंधो स्थिति काउं ॥रक्षा (मलय०)-'मोहे'त्ति। मोहे-मोहनीये स्थित्यनुसारेण यो मूलभाग आभजति तस्यानन्ततमो भागः सर्वघातिप्रकृतियोग्यो द्विधा क्रियते, अर्ध दर्शनमोहनीयस्य, अर्धचारित्रमोहनीयस्य । वत्राधं दर्शनमोहनीयस्य सत्कं समग्रमपि मिथ्यात्वमोहनीयस्य ढोकते।चारित्रमोहनीयस्य तु सत्कम द्वादशधा क्रियते, ते च द्वादशभागा आयेभ्यो द्वादशकषायेभ्यो दीयन्ते । सम्पति शेषदलिकभागविधिरुच्यते-'मोहे दह' इ DONGESHINDE मस भवति, एवं च त काउं ॥२६॥ यातिप्रकृतियोग्यो द्विधा क्रियते
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy